________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४],
----- मूलं [७४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक [७४]
क्षेत्रसमासवृत्तौ पद्मद्हतोरणनिर्गमपरत्वेनैव व्याख्यानात् , एवमुद्वेधेऽपि ज्ञेयं, मात्रया २-क्रमेण २ प्रतियोजन | समुदितयोरुभयोः पाईयोर्धनुर्दशकवृझ्या प्रतिपावं धनुःपञ्चकवृद्ध्येत्यर्थः परिवर्द्धमाना २ मुखे-समुद्रप्रवेशे द्वापष्टिं
योजनानि अर्द्धयोजनं च विष्कम्भेन, प्रवहमानान्मुखमानस्य दशगुणत्वात् , सक्रोशं योजनमुद्वेधेन सार्द्धद्वापष्टियोजन8 प्रमाणमुखव्यासस्य पञ्चाशत्तमभागे एतावत एव लाभात् , उभयोः पार्श्वयोः द्वाभ्यां पदावरवेदिकाभ्यां वनखण्डाभ्यां च|8 18| सम्परिक्षिप्ता गोत्यर्थः, प्रतियोजनधनुर्दशकवृद्धिस्त्वेयम्-मुखव्यासात् प्रवहन्यासेऽपनीतेऽवशिष्टे धनूरूपे कृते सरि-18॥
दायामेन भक्के लब्धं इष्टप्रदेशगतयोजनसङ्ख्यया गुण्यते यावत् स्यात्तावत्युभयपार्श्वयोवृद्धिर्वाच्या, तथाहि-गङ्गायाः 18 अवहे व्यासः योजन ६ कोश १ मुखे तु योजन ६२ क्रोश २, तत्र मुखव्यासात् प्रघहव्यासेऽपनीते जातं योजन ५६ 18 कोश १, योजनानां च क्रोशकरणाय चतुभिर्गुणने उपरितनैकक्रोशप्रक्षेपे च जातः २२५ क्रोशे च धनुषां सहस्रदय| मिति सहस्रद्वयेन गुण्यन्ते जातानि धनूंषि ४५००००, ततः पञ्चचत्वारिंशता सहस्रर्भज्यन्ते लब्धानि १० धनूंषि एकेन गुण्यन्ते जातानि १०, 'एकेन गुणितं तदेव भवतीति न्यायात्, एतावती च समुदितयोरुभयोः पार्थयोः प्रबहादेक-13
दीप
अनुक्रम [१२९]
यतु 'सबोयण समोस मिति क्षेत्रसमासगाथा व्याख्यानयंता धीमलयगिरिमरिणा 'प्रवडे-पदाहदाद्विनिर्ममे पदयोजनानि यकोशानि गहानद्या विस्तार' इति 10 || भणितं तत, मकरमुख जिडिकाया विनिगमं यावत् अविशेषेण विवक्षणात, अन्यथा 'गङ्गासिंधू गं महाणईओ पणवीसे गाउयाई-तथा गंगासिधू ण महाणईलो
पबहे साइरेग चटनीस कोसे वित्थरेण पण्णत्ताओ"त्ति समवायालेन सह विरोधः सात् (ही पूती)।
Email
~590~