________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४],
----- मूलं [७३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [७३]
दीप अनुक्रम [१२८]
कमलानि कमलिन्याः पुष्परूपाणि भवन्ति, मूलं कन्दश्च कमलिन्या एव भवतः, नतु कमलस्य, तत्कथमत्र मूलकन्दावुक्ती | वक्षस्कारे
उच्यते, कमलान्यत्र न वनस्पतिपरिणामानि, किन्तु पृथिवीकायपरिणामरूपाः कमलाकारवृक्षास्तेन तेषामिमौ न विरु-18| हैमवतीयन्तिचन्द्र द्धाविति, अत्राद्यपरिक्षेपपद्मानां मूलपद्मादर्द्धमानं सूत्रकृता साक्षादुक्तं, उत्तरोत्तरपरिक्षेपपद्मानां तु पूर्वपरिक्षेपपद्मे-13
भ्योऽर्द्धार्द्धमानता युक्तितः सङ्गच्छते विजयप्रासादपंकेरिच, अन्यथाऽस्पर्धिकमहर्द्धिकदेवानामाश्रयतारतम्यं चतुर्थादिम-ISITY ॥२८॥
| हापरिक्षेपपमानामवकाशः शोभमानस्थितिकत्वं च न सम्भवेत्, अर्द्धार्द्धमानता चैवम्-मूलपद्मं योजनप्रमाणं आये | 18| परिक्षेपे पद्मानि द्विक्रोशमानानि द्वितीये क्रोशमानानि तृतीयेऽर्द्धकोशमानानि चतुर्थे पञ्चधनुःशतमानानि पञ्चमे सार्द्ध-18
द्विशतधनुर्मानानि षष्ठे सपादशतधनुर्मानानि, तथा मूलपद्मापेक्षया सर्वपरिक्षेपेषु जलादुच्छ्यभागोऽप्योर्द्धक्रमेण ज्ञेयः, 18| यथा मूलपमं जलात् क्रोशद्वयमुच्छ्ये आधे परिक्षेपे क्रोश उच्छ्रयः द्वितीये क्रोशार्द्ध तृतीये कोशचतुर्थाशः चतुर्थे || | कोशाष्टांशः पञ्चमे क्रोशषोडशांशः षष्ठे कोशद्वात्रिंशांश इति, एवमेव मूलपद्मापेक्षया परिक्षेपपद्मानां बाहत्यमप्य -18||
ईक्रमेण वाच्यं । ननु षट् परिक्षेपा इति विचार्य, योजनात्मना सहनत्रयात्मकस्य धनुरात्मना द्विकोटिद्विचत्वारिंशल्ल-15 क्षप्रमाणस्य द्रहपरमपरिघेः षष्ठपरिक्षेपपद्मानां पष्टिकोटिधनुःक्षेत्रमातव्यानां एकया पंक्त्त्या कथमवकाशः सम्भवति। एवं ॥२८॥ प्रथमपरिक्षेपवर्ज शेषपरिक्षेपाणामपि तत्परिधिमानपझमाने परिभाच्य वाच्यं, उच्यते, षट् परिक्षेपा इत्यर्व पजातीयाः | परिक्षेपा इति नाय, आद्या मूलपनार्द्धमाना जातिः द्वितीया तत्पादमाना तृतीया तदष्टममागमाना चतुर्थी तत्वोड
LX
~575~