________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३],
---- मूलं [६५] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक [६५]
तथा, अन्यत्सर्व प्राग्वत् सूत्रतो व्याख्यातश्च गङ्गागमेन परिभावनीयं, अथ नाट्यमालदेवस्य वशीकरणप्रयोजनमाह
'तए ण'मित्यादि, ततो-गङ्गानिष्कुटसाधनानन्तरं स भरतः सुषेणं सेनापतिरनं शब्दयति शब्दयित्वा चैवमवादीदि18 त्यादिकं अत्र गुहाकपाटोद्घाटनाज्ञापनादिकं एकोनपश्चाशम्मण्डलालेखनान्तं सर्व तमिस्रागुहायामिव ज्ञेयं, अत्र यो
विशेषस्तन्निरूपणार्थमाह-'तीसे ण'मित्यादि, तस्याः-खण्डप्रपातगुहायाः बहुमध्यदेशभागे यावत्पदात् 'एत्य ण'1 मिति पदमात्रमवसेयं, उन्मन्नजलानिमग्नजले नाना द्वे महानद्या स्तः, तथैव-तमिस्रागुहागतोन्मनानिमग्नानदी
गमेन ज्ञातव्ये, नवरं खण्डमपातगुहायाः पाश्चात्यकटकात् प्रन्यूढे सत्यौ पूर्वेण गङ्गां महानदी समामुत:-प्रविशतः, शेष विस्तारायामोद्वेधान्तरादिकं तथैव-तमिनागतनदीद्वयप्रकारेणावसेयं, नवरं गङ्गायाः पाश्चात्यकूले संक्रमवक्तव्यता| सेतुकरणाज्ञादानतद्विधानोत्तरणादिकं ज्ञेयं, तथैव-प्राग्वद् ज्ञेयमिति, अर्थतस्मिन्नवरे दक्षिणतो यज्जातं तदाह
'तए ण'मित्यादि,माग्व्याख्यातार्थ, अथोपाटितयोर्गुहादक्षिणद्वारकपाटयोः प्रयोजनमाह-तए ण'मित्यादि, ततः8कपाटोद्घाटनानन्तरं स भरतो राज्ञा चक्ररत्नदेशितमार्गः यावत्करणात् 'अणेगरायवरसहस्साणुआयमग्गे महया
उकिट्ठसीहणायबोलकलकलरवेणं पक्खुभिअमहासमुद्दरवभूअंपिव करेमाणे' इति पदानां परिग्रहा, खण्डप्रपातगुहातो 18| दक्षिणद्वारेण मिरेति शशीव मेहान्धकारनिवहात्, प्राग्व्याख्यातं, ननु चक्रिणां तमिस्रया प्रवेशः खण्डप्रपातया 181
निर्गमः किंकारणिकः, खण्डमपातया प्रवेशस्तमिस्रया निर्गमोऽस्तु, प्रवेशनिर्गमरूपस्य कार्यस्योभयत्र तुल्यत्वात् , उच्यते, 18|
Segoeae
दीप अनुक्रम [१०४]
~ 514 ~