________________
आगम
(१८)
प्रत
सूत्रांक [ ६५ ]
दीप
अनुक्रम
[१०४ ]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [3],
मूलं [ ६५ ]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीवम्पूद्वीपशाविचन्द्रीया वृत्तिः
॥२५५॥
खंडगप्पवायगुहाए दाहिणिस्स दुबारस्स कवाडा. सयमेव महया २ कोंचारखं करेमाणा २ सरसरस्सगाई ठाणाई पचोसकित्था, ए णं से भरहे राया चक्करयणदेसियमग्गे जाव खंडगप्पवायगुहाओ दक्खिणिल्लेणं दारेणं णीणेइ ससिब्व मेघयारनिवहाओ (सूत्र६५ ) 'तए 'मित्यादि, ततो- गङ्गादेवी साधनानन्तरं तद्दिव्यं चक्ररलं गङ्गाया देव्या अष्टाहिकायां महिमायां निवृत्तायां सत्यामायुधगृहशालातः प्रतिनिष्क्रामति यावत्पदादन्तरिक्षप्रतिपन्नपदादिपरिग्रहः गङ्गाया महानद्याः पश्चिमे कूले दक्षिणदिशि खण्डप्रपातगुहाभिमुखं प्रयातं चाप्यभवत्, ततः स भरतो राजा चक्ररनं पश्यतीत्यादिकं तावद्वक्तव्यं यावत्खण्डप्रपात गुहायामागच्छतीति पिण्डार्थः, सर्वा कृतमालच कव्यता - तमिनागुहाधिपसुरवक्तव्यता नेतव्या - ज्ञातव्येत्यर्थः, नवरं नाव्यमालको नृत्तमालको वा देवो गुहाधिपः प्रीतिदानं 'से' तस्य आलङ्कारिकभाण्डं - आभरणभृतभाजनं कटकानि च शेषं-उक्तविशेषातिरिकं सर्वं तथैव - सरकारसन्मानादिकं कृतमालदेवतावद्वक्तव्यं यावदष्टाहिका, अथ दाक्षिणात्यगङ्गानिष्कुटसाधनाधिकारमाह-- 'तए ण'मित्यादि, ततः - खण्डप्रपात गुहापतिसाधनानन्तरं स | भरतो राजा नाव्यमालकस्य देवस्याष्टाहिकायां पूर्णायां सुषेणं सेनापतिं शब्दयति, शब्दयित्वा च 'जांव सिन्धुगमो 'ति यावत्परिपूर्णः 'एवं बयासी - गच्छाहि णं भो देवाणुप्पि ! सिन्धुप' इत्यादिकः सिन्धुगमः - सिन्धुनदीनिष्कुटसाधन| पाठो गङ्गांभिलापेन नेतव्यः यावद् गङ्गाया महानद्याः पौरस्त्यं निष्कुटं - गङ्गायाः पश्चिमतो वहन्त्या सागरेण पूर्वतः परिक्षेपकारिणा गिरिभ्यां दक्षिणतो वैतायेन उत्तरतो उघुहिमवता कृता या मर्यादा-व्यवस्था तथा सह वर्त्तते यत्त
Fur Fraternal Use O
~ 513 ~
वक्षस्कारे खण्डप्रपाताचिपनतमालसा
धनं निर्ग
मध सू. ६५
॥२५५॥