________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ---------
---------------------- मूल [६१] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[६१]
गाथा:
चिकटू पंजलिउडा पायवडिओ मरहे रायं सरणं विति । तए 4 से मरहे राया तेसिं आवाडचिलायाणं अम्गाई पराई रयणाई पहिच्छति २ ता ते आवाडचिलाए एवं क्यासी-गच्छह णं भो तुम्मे ममं बाहुच्छायापरिग्गहिया णिन्भया णिरुधिग्गा सुईसुहेणं परिवसह, गस्थि मे कत्तोकि मयमस्थिन्तिक सकारेइ सम्माणेइ सकारेत्ता सम्माणेचा पडिक्सिज्जेइ । तए णं से भरहे राया सुसेणं सेणावई सहावेइ २त्ता एवं वयासी-गच्छाहि णं मो देवाणुप्पिआ! दोचपि सिंधूए महागईए पञ्चत्थिमं णिक्खुढं ससिंधुसागरगिरिमेरागं समविसमणिक्सुखाणि अ ओअवेहि २ ता अम्गाई वराई रयणाई पढिच्छाहि २ चा मम एअमाणत्ति खिप्पामेव पञ्चत्पिाहि जहा दाहिणिलस्स ओयवर्ण सहा सर्व भाणिअई जाव पचणुभषमाणा विहरंति (सूत्र ६१)
'तएणं तस्स मरहस्स रण्णो सत्तरच मित्यादि, ततः समुद्गकभूततयाऽवस्थानानन्तरं तस्य भरतस्य राज्ञः सप्त-1 शराबे परिणमति सति अयमेतद्पो यावत्सल्पः समुदपद्यत, तमेव प्रादुर्भावयन्नाह-'केस 'मिलादि, कः एष भोः | सैनिकाः अप्रार्थितमार्थकादिविशेषणविशिष्टो यो ममं अस्यामेतद्पायर्या यावद्दिन्यायां देवानामिव ऋद्धिर्देवस्य वा-राज्ञ ऋद्धिदेवर्धितस्यां सत्यां एवं दिव्यायां देवद्युतौ दिव्येन देवानुभावेन देवानुभागेन वा देवानामिव योऽनुभागोऽनुभावो | वा-प्रभावस्तेन सह लब्धायां-पासायामभिसमग्वागतायां सत्या उपरि स्कन्धाधारस्य 'जुगमुसलमुटि जाति युगमु| सलमुष्टिप्रमाणमात्राभिर्धाराभिर्व वर्षति-पृष्टिं रीति, अन किरातगृहाणामेव केषाश्चिदयमुपद्रवोपक्रम इति सामा-13 ग्यतो झानेऽपि 'मानधनानी प्रणी गर्षगर्मिता गिरस्त्यकाररेकारबहुला एय भवेयुरिति क एप इत्यादिक आहो
दीप अनुक्रम [९१-९५]]
Seareeeeaasex
JAREitesnilin
~ 494 ~