________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३],
---- मूलं [१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
[१३]
दीप अनुक्रम
श्रीजम्बू- जानन्ति यास्ताः तथा निपुणकुशला:-अत्यन्तकुशलाः तथा विनीता-आज्ञाकारिण्यः अप्येकका वन्दनकलशहस्त- वक्षस्कारे
द्वापशा-12गता इत्यावि, 'तए ण'मित्यादि, ततस्तमिम्रागुहाभिमुखचलनानन्तरं स सुपेणः सेनापतिः सर्बो सर्वयुक्त्या सर्व- सुषेणेन न्तिचन्द्रीयुत्या वा यावन्नि?पनादितेन यत्रैव तमिनागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ तत्रैवोपागच्छति, उपागत्व चय
| तिमिश्रगुया वृत्तिः आलोके-दर्शने प्रणाम करोति, तदनु सर्व पक्ररत्नपूजायामिव बाध्य, यावदन्ते पुनरपि कपाटयोः प्रणामं करोति.
हादक्षिण
कपाटोदा॥२२३॥ नमनीयवस्तुन उपचारे क्रियमाणे आदावन्ते च प्रणामस्य शिष्टव्यवहारौचित्यात , प्रणामं कृत्वा च दण्डरलं परामू-14
18 शति, अथावसरागतं दण्डरलस्वरूपं निरूपयन् कथा प्रबध्नाति-'तए णमित्यादि, ततो-दण्डरलपरामर्शानन्तरं तहकण्डर-दण्डेषु दण्डजातीयेषु र उत्कृष्ट अप्रतिहतं-क्वचिदपि प्रतिघातमनापलं दण्डनामक रसं गृहीत्वा सप्ताष्ट
पदानि प्रत्यवष्वकते-अपसर्पतीत्यनेन सम्बन्धः, अथ कीदृशं तदित्याह-रलमय्यः पश्चलतिका:-कत्तलिकारूपा अवयवा यत्र तत्तथा, वज्ररतस्य यत्सारं-प्रधानद्रव्यं तम्मयं तद्द लिकमित्यर्थः, विनाशनं सर्वशत्रुसेनाना, नरपतेः स्कन्धाबारे || || प्रस्तावादू गन्तुं प्रवृत्ते सति गादीनि प्रारभारान्तपदानि प्राग्वत् गिरय:-पर्वताः, अत्र विशेषणानभिधानेऽपि प्रस्ता-18||
वाद् गिरिशब्देन क्षुद्रगिरयो ग्राह्याः, ये सञ्चरतः सैन्यस्य विघ्नकराः यात्रोन्मुखानां राज्ञां त एवोच्छेद्याः, महागिरयस्तु ॥२२॥ | तेषामपि संरक्षणीया एव, प्रपाता-च्छज्जनस्खलनहेतवः पाषाणाः भृगवो-वा तेषां समीकरणं समभागापादकमित्यर्थः, शान्तिकरं-उपद्रवोपशामक, ननु यापद्वोपशामक तर्हि सति दण्डरले सगरसुतानां ज्वलनप्रभनागाधिपकृतोपद्रवो SI
[७७]
Rimting
~449~