________________
आगम
(१८)
प्रत
सूत्रांक [५२]
दीप
अनुक्रम
[ ७६ ]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [3],
मूलं [५२ ]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
बद्धैः - उपसम्पन्नैर्नाटकैः प्रतीतैर्वरतरुणीभिः - सुभगाभिः खीभिः भूभुजंगरागेषु परममोहनत्वेन तासामेवोपयोगात्, | सम्प्रयुक्तैः - प्रारब्धैरुप नृत्यमानो नृत्यविषयीक्रियमाणस्तदभिनयपुरस्सरं नर्त्तनात् उपगीयमानस्तद्गुणगानात्, उपलभ्यमानस्तदीप्सितार्थसम्पादनात् महता इति विशेषणं प्राग्वत् दृष्टान् इच्छाविषयीकृतान् शब्दस्पर्शरसरूपगन्धान् | पञ्चविधान् मानुष्यकान् - मनुष्यसम्बन्धिनः कामभोगान् कामांश्च भोगांश्च इति प्राप्तसंज्ञकान्, तत्र शब्दरूपे कामौ | स्पर्शरसगन्धा भोगा इति समय परिभाषा, भुञ्जान:- अनुभवन् विहरतीति । अथ तमिस्रागुहाद्वारोद्घाटनायोपक्रमते ।
तए णं से भरहे राया अण्णया कयाई सुसेणं सेणावई सद्दावेइ २ त्ता एवं क्यासी-गच्छ णं खिप्पामेव भो देषाणुपिआ ! तिमि - सगुहाए दाहिणिल्लस्स दुबारस्स कवाडे विहाडेहि २ सा मम एजमाणसिअं पञ्चप्पिणाहित्ति, तए णं से सुसेणे सैणाबाई भरणं र णा एवं चुत्ते समाणे तुट्ठचित्तमानंदिए जान करयलपरिग्गहिअं सिरसावत्तं मत्थए अंजलि कट्टु जाप पढिसुणे २ सा भरस्सरणो अंतियाओ पडिणिक्खमइ २ ता जेणेव सए आवासे जेणेव पौसहसाला तेणेव उवागच्छर २ त्ता दब्भसंधारगं ires व कमालरस देवस्स अट्टमभतं पगिन्हइ पोसहसालाए पोसहिए बंभयारी जाव अट्टमभसंसि परिणममाणंसि पोससाला पडिणिक्खमइ २ ता जेणेव मज्जणघरे तेणेव उवागच्छइ २ ता पहाए कयबलिकम्मे कयको अमंगलपायच्छते सुद्धप्यावेसाई मंगलाई बत्थाई पवर परिहिए अप्पमहन्याभरणालंकियसरीरे धूवपुष्पगंधमहहत्थगए मजणराओ पडिणिक्खमइ २ ता जेणेम तिमिसगुहाए दाहिणिस्स हुमारस्स कवाडा तेणेव पहारेत्थ गमणाए, तर णं तस्स मुसेगस्स सैणावहस्स वहवे राईस
अथ तमिस्रागुफ़ायाः द्वरोद्घाटनस्य वर्णनं --
Fur Fate & Pine Cy
~ 446 ~
°°°°°
www.janyar