________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ---------
---.............-------- मूलं [४५] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
मागधवी
[४५]
गाथा:
श्रीजम्यू- ॥ मर्थः यो मया सह युयुत्सुः स मुमूर्परेवेति, दुरन्तानि-दुष्टावसानानि प्रान्तानि-तुच्छानि लक्षणानि यस्य स सथा, हीनायां ॥ ३वक्षस्कारे
| पुण्यचतुर्दश्या जातो हीनपुण्यचातुर्दशः, तत्र चतुर्दशी किल तिथिर्जन्माश्रिता पुण्या पवित्रा शुभा इतियावत् भवति, 181 सा च पर्णाऽत्यम्तभाग्यवतो जन्मनि भवति अत आक्रोशता इत्यमुक्त, कचित् 'भिन्नपुण्णचाउदसे'त्ति, तत्र भिना-18
कुमारया वृचिः
| परतिथिसङ्गमेन भेदं प्राप्ता या पुण्यचतुर्दशी तस्यां जात इति, हिया-उज्जया श्रिया-शोभया च परिवर्जितः यो णमिति । ॥२०२॥ पूर्ववत् मम अस्याः-प्रत्यक्षानुभूयमानायाः एतद्रूपायाः एतदेव न समयान्तरे भङ्गरत्वादिरूपान्तरभाक् रूपं-स्वरूपं
यस्याः सा तथा तख्या दिव्याया:-स्वर्गसम्भवा याःप्रधानाया था देवानामृद्धिः-श्रीभवनरनादिसम्पत् तस्याः, एवं सत्र,187 18|नवरं पुतिः-दीप्तिः शरीराभरणादिसम्पत् तस्याः युतिर्वा-इष्टपरिवारादिसंयोगलक्षणा तस्याः दिव्येन-प्रधानेन देवानु
भावेन-भाग्यमहिनाऽथवा दिव्येन-देवसम्बन्धिनाऽनुभावेन-अचिन्त्यवैक्रियादिकरणमहिना सह 'पिता पुत्रेण सहा-8 गत' इत्यादिवत्,लब्धाया-जन्मान्तरार्जितायाः प्राप्ताया-इदानीमुपस्थितायाः अभिसमन्वागताया:-भोग्यतां गतायाः उपरि आत्मना उत्सुको-मनसोत्कण्ठुला परसम्पश्यभिलाषी पदव्यत्ययावुत्सुकात्मा वा भवने निसृजति, इतिकृत्वा । सिंहासनादन्युत्तिष्यतीति । उत्थानानन्तरं यत्कर्त्तव्यं सदाह-जेणेव से णा इत्यादि, यत्रैष स नामरूपोऽहतः-अखण्डि- २०२॥
अक्का-चिन्हं यत्र स तथा मामाङ्क इस्यर्थः, एवंविधः शरतत्रैवोपागच्छति, तं नामाइताई शरं गृह्णाति नामक अनुप्रवाधयति-वर्णानुपूर्वीक्रमेण पठति, नामकमनुप्रवाचयतोऽयं-यक्ष्यमाण एतदूपो-वश्यमाणस्वरूपः आत्मन्यधि रा
।
दीप अनुक्रम [६२-६७
~407~