________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३],
---- मूलं [४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
श्रीजम्बूद्वीपशा
प्रत सूत्रांक
न्तिचन्द्रीया वृत्तिः ॥१८॥
भरतराजवर्णनं सु. ४२
[४२]
दीप अनुक्रम [१५]
१७ अग्गि १८ जूय १९ सागर २० इंदझय २१ पुहवि २२ परम २३ कुंजर २४ सीहासण २५ पंड २६ कुम्म २७गिरिवर २८ तुरगवर २९ वरमउड ३० कुंडल ३१ गंदावच ३२ घणु ३३ कोंत ३४ गागर ३५ भवणविमाण ३६अणेगलक्खणपसत्थसुविभत्तचित्तकरचरणदेसभागे उद्धामुहलोमजालमुकुमालणिमउआवत्तपसत्थलोमविरइअसिरिवच्छच्छण्णविजलवच्छे देसखेत्तसुविभत्तदेहधारी तरुणरविरस्सिबोहिअवरकमलवियुद्धगम्भवण्णे हयपोसणकोससण्णिभपसत्यपिहृतणिरुपलेवे पलमुष्पलकुंदजाइजूहियवरचंपगणागपुष्फसारंगतुलगंधी छत्तीसाअहिअपसत्यपस्थिवगुणेदि जुत्ते अवोच्छिण्णात्तपत्ते पागडउभयजोणी वि. सुद्धणिअगकुलगयणपुण्णचंदे चंदे इव सोमयाए णयणमणणिन्वुईकरे अक्सोभे सागरो व थिमिए धणवइव भोगसमुदयसदबयाए समरे अपराइए परमविक्रमगुणे अमरवइसमाणसरिसरूवे मणुअवई अरइचकवट्टी भरहं भुंजइ पण्णसत्तू (सूत्र ४२)
'तत्थ ण'मित्यादि, तत्र विनीताया राजधान्यां भरतो नाम राजा, सच सामन्तादिरपि स्यादत आह-चक्रवत्ती सच वासुदेवोऽपि स्यादतश्चत्वारोऽन्ताः-पूर्वापरदक्षिणसमुद्रास्त्रयः चतुर्थों हिमवान् इत्येवस्वरूपास्ते वश्यतयाऽस्य सन्तीति चातुरन्तः पश्चाच्चक्रवर्तिपदेन कर्मधारयः समुदपद्यत, महाहिमवान्-हैमवतहरिवर्षक्षेत्रयोर्विभाजकः कुल-18 गिरिः स इव महान् शेषपृथ्वीपतिपर्वतापेक्षया मलयः-चन्दनदुमोत्पत्तिप्रसिद्धो गिरिः मन्दरो-मेरुः यावत्पदात्प्रथमोपाङ्गतः समग्रो राजवर्णको ग्राह्यः कियत्पर्यन्त इत्याह-राज्यं प्रशासयन्-पालयन् विहरतीति, नन्वेवमपि शाश्वती भरतनामप्रवृत्तिः कथं , तदभावे च 'सेत्त'मित्यादि वक्ष्यमाणं निगमनमप्यसम्भवीत्याशङ्कया प्रकारान्त
॥१८॥
~365~