________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३],
----- मूलं [४१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्राक [४१]
पाति विश्वस्य रञ्जनात् ॥ ३५ ॥ अन्बयोध्यमिह क्षेत्रपुराण्यासन् समन्ततः । विश्वस्रष्ट्रशिल्पिवृन्दघटितानि तवुक्तिभिः ॥२६॥” इति, सङ्केपेण त्वेतत्स्वरूपं सूत्रकारोऽप्याह-चामीअरपागारे'त्यादि, चामीकरमाकारा नानामणिकपिशीर्षपरिमण्डिता अभिरामा अलकापुरी-लौकिकशाने धनदपुरी तत्संकाशा-तत्सन्निभा प्रमुदितजनयोगानगर्यपि 'वात्स्थ्यात्
तव्यपदेश' इति न्यायात् प्रमुविता तथा प्रक्रीडिता:-क्रीडितुमारब्धवन्तः क्रीडावन्त इत्यर्थः तादृशा के जनास्तद्यो18 गानगर्यपि प्रक्रीडिता, पश्चाद्विशेषणसमासः, प्रत्यक्ष-प्रत्यक्षप्रमाणेन तस्यानुमानाद्याधिकेक विशेषप्रकाशकत्वात् शतजन्यज्ञानस्य सकलप्रतिपत्तणां विप्रतिपत्त्यविषयत्वात् , देवलोकभूता-स्वर्गलोकसमाना, 'ऋस्तिमितसमृद्धेला
दिविशेषणानि प्राग्वत्, इतिः परिसमाप्तौ, नवरं प्रमुदितजनजानपदेति विशेषणं प्रमुदितप्रक्रीडितेति विशेषणस्य हेतुतयोपन्यस्तं तेन न पौनरुक्त्यमाङ्कनीयं। नन्वेवं प्रस्तुतक्षेत्रस्य नामप्रवृत्तिः कथं जातेत्याह
क्य णं विणीआर रायहाणीए सरहे णाम राया पारंतचकवट्ठी समुपजित्था, महया हिमक्तमहतमलयमवर जाब र पसासेमाणे विहव । बिहओ गमो रायवण्णगस्स इमो, तत्थं असंखेजकालनासंतरेण उप्पज्जए संसी उत्तमे अभिजाय पत्कीरिजन परकमगुणे पसत्थवष्णसरसारसंघयणतणुगबुद्धिधारणमेहासंठाणसीलप्पगई पहाणगारवछायागकर अगायापदाणे तेअभाजयलबीरिअजुसे अशुसिरघणणिचिअलोहसंकलणारायवहरउसहसंघयणदेहधारी झस १ जुग २ भिंगार ३ वज्रमाणग १ भरमाणग५ संखच ७ वीअणि ८ पहाग ९ पक १० णंगल ११ गुसळ १२ रह १३ सोस्थिभ १४ अंकुस १५ चंदा १६ इ
दीप
अनुक्रम [१४]
SaRO
श्रीषम्
॥
अथ चक्रवर्तीराजा-भरतस्य वर्णनं क्रियते
~364~