________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ------------------
---- मूलं [३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [३८]
श्रीजम्यू- तए णं से घयमेहे महामेहे सिप्पामेव पतणतणाइस्सइ जाव वासं वासिस्सइ, जेणं भरहस्स वासस्स भूमीए सिणेहभावं जगइस्सा,
वक्षस्कारे द्वीपशा- तसिं च णं घयमेहंसि सत्तरतं जिवतितंसि समाणसि एत्थ णं अमयमेहे णामं महामेहे पाउभविरसइ भरहप्पमाणमित्तं आया--
पुष्कलसंवन्तिचन्द्री- मेणं जाव वासं वासिस्सह, जेणं भरहे वासे रुक्खगुच्छगुम्मलयवल्लितणपब्वगहरितगओसहिपवालंकुरमाईए तणवणस्सइकाइय क्षीरघृताया वृत्तिः
जणइस्सइ, तंसि च णं अमयमेहंसि सत्तरत्तं णिवतितंसि समाणंसि एल्थ गं रसमेहे णामं महामेहे पातम्भविस्सइ भरहपमा- मृतरसमे॥१७३॥
गमित्ते आयामेणं जाव वास वासिस्सइ, जेणं तेसिं बहूर्ण रुक्थगुच्छगुम्मलयवलितणपक्षणहरितओसहिपयालंकुरमादीणं तित्त कडु- पा.सू.३८ अकसायअंबिलमहुरे पंचविहे रसविसेसे जणइस्सइ, तए णं भरहे वासे भविस्सइ फरूढरुक्खगुच्छगुम्मलयवलितणपवयगद्दरिषओसहिए, उवचियतयपत्तपवालंकुरपुष्फफलसमुइए सुहोवभोगे आवि भविस्सइ (सूर्व ३८)
'ते णमित्यादि, तस्मिन् काले-उत्सर्पिण्या द्वितीयारकलक्षणे तस्मिन् समये-तस्यैव प्रथमसमये, पुष्कलं-सर्व |अशुभानुभावरूपं भरतभूरोक्ष्यदाहादिकं प्रशस्तस्वोदकेन संवर्तयति-नाशयतीति पुष्कलसंवर्तकः स च पर्जन्यप्रभृतिमे-18||
धत्रयापेक्षया महान् मेघो-दशवर्षसहस्रावधि एकेन वर्षणेन भूमेर्भावुकत्वात् महामेघः प्रादुर्भविष्यति-प्रकटीभवि-1॥ प्यति, भरतक्षेत्रप्रमाणेन साधिककसप्ततिचतुःशताधिकचतुर्दशयोजनसहन्नरूपेण १४४७१ मावा-प्रमाण यस सIS| ॥१७॥ । तथा, केन ?-आयामेन-दीर्घभावेन, अयं भावः-पूर्वसमुद्रादारभ्य पश्चिमसमुद्रं यावत् तस्य वार्दलकं च्या भविष्य-18 18|| तीत्यर्थः, तदनुरूपश्च-तस्य भरतक्षेत्रस्थानुरूपः-सदृशः, सूत्रे च लिङ्गव्यत्ययः प्राकृतत्वात्, क्रियाविशेषणं वा, केने-18||
दीप अनुक्रम
[१]
9806080
~ 349~