________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----..........-----
----- मूलं [३७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [३७]]
ISचनात् श्रावणादित्वपक्षाश्रयणेन समाधेयमिति न दोषः, किञ्चेदं सूत्र गम्भीरं ग्रन्थान्तरे च व्यक्त्यानुपलभ्यमानभा-18 IS|वार्थक तेनान्यथाप्यागमाविरोधेन मध्यस्थैः बहुश्रुतैः परिभावनीयमिति । अथांत्रकालस्वरूपं पृच्छति-'तीसे ण'मि-18
त्यादि, सर्व सुगम, नवरं दुष्पमदुष्पमायाः अवसर्पिणीषष्ठारकस्य वेष्टको-वर्णको नेतव्यः-पापणीयस्तरसमानत्वा-1 दस्याः । गतः उत्सप्पिण्या प्रथम आरः, अथ द्वितीयारकस्वरूपं वर्णयति-'तीसे 'मित्यादि, सर्व मुगर्म, नवरं | उत्सर्पिणीद्वितीयारक इत्यर्थः, अथावसर्पिणीदुष्षमातोऽस्या विशेषमाह
तेणं कालेणं तेणं समएणं पुक्खलसंवट्टए णामं महामेहे पाउन्मविस्सइ भरहप्पमाणमित्वे आयामेण तदाणुरुवं च णं विक्संभयाहल्लेणं, तए ण से पुक्खलसंवट्टए महामेहे सिप्पामेव पतणतणाइस्सइ सिप्पामेव पतणतणाइत्ता सिप्पामेव पविग्नुआइस्सइ खिप्पामेव पविजुआइत्ता सिप्पामेव जुगमुसलमुद्विपमाणमित्ताहिं धाराहिं ओघमे, सत्तरत्तं वासं वासिस्सइ, जेणं भरहस्स वासस्स भूमिभागं इंगालभूअं मुम्मुरभू छारिअभूअं तत्तकवेलुगभूमं तत्तसमजोइभूअं णिवाविस्सतित्ति, संसिं च णं पुक्खलसंवट्टगंसि महामेहंसि सत्तरत्तं णिवतितंसि समाणसि एत्य णं खीरमेहे णाम महामेहे पाउन्भविस्सइ भरहप्पमाणमेत्ते आयामेणं तवणुरूवं च णं विक्खंभबाहल्लेणं, नए णं से सीरमेहे णामं महामेहे खिप्पामेव पतणतणाइस्सइ जाब खिप्पामेव जुगमुसलमुहि जाव सत्तरत्तं वासं वासिस्सइ, जेणं भरहवासस्स भूमीए वण्णं गंधं रसं फासं च जणइस्सइ, तंसि च णं खीरमेहंसि सत्तरत्तं णिवतितंसि समाणंसि इत्थ णं धयमेहे णामं महामेहे पाउभविस्सइ, भरहप्पमाणमेत्ते आयामेणं, नदणुरूवं च णं विक्संभवाहलेणं,
दीप अनुक्रम [५०]
9a8%eo
~348~