________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------
-- मूलं [३४-३६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
श्रीजम्बू-18 ह्रीपशा
प्रत सूत्रांक [३४-३६]
तिची
दीप अनुक्रम [४७-४९]
आश्रमान्ताः प्राग्व्याख्यातास्तत्र गतं जनपद-मनुष्यलोकं तथा चतुष्पदा-महिष्यादयो गोशब्देन गोजातीया एलका- २वक्षुस्कारे
|उरभ्रास्तान् तथा खचरान्-वैतादयवासिनो विद्याधरान् तथा पक्षिसंघान् तथा प्रामारण्ययोर्यः प्रचारस्तत्र निर- चतुर्थपञ्चया वृत्तिः
तान्-आसक्कान् असांश्च प्राणान-द्वीन्द्रियादीन् बहुप्रकारान् तथा वृक्षान्-आम्रादीन् गुच्छान्-पृन्ताकीप्रभृतीन मषष्ठारकाः
गुल्मान्-नवमालिकादीन् लता-अशोकलताद्याः वल्ली:-वालुक्यादिकाः प्रवालान-पल्लवान् अङ्कुरान्-शाल्यादिबी-1|| ॥१६॥ जसूचीः इत्यादीन् तृणवनस्पतिकायिकान्-यादरवनस्पतिकायिकान् , सूक्ष्मवनस्पतिकायिकानां तेरुपघातासम्भवात् , ||
तथा औषधीश्च-शाल्यादिकाः चोऽभ्युच्चये, 'पचए' इत्यादि यद्यपि पर्वतादयोऽन्यत्रैकार्थतया रूढास्तथाऽपीह विशेषो । |दृश्यः, तथाहि-पर्वतननाद्-उत्सवविस्तारणात् पर्वता:-क्रीडापर्वताः उज्जयन्तवैभारादयः गृणन्ति-शब्दायन्ते जनं | निवासभूतत्वेनेति गिरयः गोपालगिरिचित्रकूटमभृतयः डुङ्गानि-शिलावृन्दानि चोरवृन्दानि वा सन्त्येषु इत्यस्त्यर्थे प्रत्ययः डुकरा:-शिलोचयमात्ररूपाः उन्नतानि-स्थलानि धूल्युच्छ्रयरूपाणि भट्टित्ति चाहाः पांस्वादिवर्जिता भूमयः18 तत एतेषां द्वन्द्वस्ते आदिर्येषां ते तथा तान् , आदिशब्दात् प्रासादशिखरादिपरिग्रहः, मकारोऽलाक्षणिकः, चशब्दो
मेघानां क्रियान्तरद्योतकः, विद्रावयिष्यन्तीति क्रियायोगः, अत्रार्थेऽपवादसूत्रमाह-वैतात्यगिरिवर्जान् पर्वतादीनित्यर्थः,18| ॥१६॥ || शाश्वतत्वेन तस्याविध्वंसात्, उपलक्षणाद् ऋषभकूटं शाश्वतप्रायनीशत्रुञ्जयगिरिप्रभृतींश्च वर्जयित्वा, तथा सलिल18| बिलानि भूनिर्झराः विषमगर्ताश्च-दुष्पूरग्वधाणि, कचिदुर्गपदमपि दृश्यते, तत्र दुर्गाणि च-खातवलयप्राकारादि
Jinni
~339~