________________
आगम
(१८)
प्रत
सूत्रांक
[?]
दीप
अनुक्रम
[8]
वक्षस्कार [१],
मूलं [१]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्पद्वीपशान्तिचन्द्री - या वृत्तिः
॥ १३ ॥
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
Jan Ebeni
भज श्रीजिनाशा सबहुमानं, ततस्तवापि युक्तियुक्तं सर्वेषामईनिक्षेपाणां नमस्कार्यत्वमित्य प्रसङ्गेन, अथ प्रकृतं प्रस्तु मः, उक्तः सूत्रस्पर्शिकनिर्युक्त्यनुगमः, तदेवं मङ्गलसूत्रमधिकृत्य सूत्रानुगमसूत्रालापकनिक्षेपसूत्रस्पर्श कमिर्युतवनुगमनया उपदर्शिताः, एवं प्रतिसूत्रं स्वयमनुसरणीयं । अथ यस्यां नगर्या यस्मिनुधाने वथा भगवान् गौतमस्वामी भगवतः श्रीमन्महावीरस्यान्ते पृष्टवान् यथा च तस्मै भगवान् व्यागृणाति स्म तथोपोद्घातमुपदिदर्शविकरिदमाह- 'तेणं' ति, अस्य व्याख्या ते इति प्राकृतशैलीवशात्तस्मिन्निति द्रष्टव्यं, अस्थायमर्थो-वदा भगवान् विहरति स्म तस्मिन्निति | 'काले' वर्त्तमानावसर्पिणीचतुर्थारकविभागरूपे, उभयत्रापि णमिति वाक्यालङ्कारे, अथवा सप्तम्यर्थे तृतीया आर्यत्वात्, बदाहुः श्रीहेमसूरिपादाः, स्वप्राकृतलक्षणे- “आयें तृतीयापि दृश्यते-तेणं कालेणं तेणं समपर्ण, तस्मिन् काले तस्मिन् समये इत्यर्थः, (सि० ८-३-१३७)” 'तेणं समएणं' ति समयोऽवसरवाची, तथाच लोके वक्तारो - नाद्याप्येतस्य समयो वर्त्तते, नास्त्यस्यावसर इत्यर्थः तस्मिन्निति यस्मिन् समये भगवान् प्रस्तुतां जम्बूद्वीपवकव्वतामचकथत् तस्मिन् समये मिथिला नाम नगरी अभवत्, नन्विदानीमपि सा नगरी वर्त्तते ततः कथमुक्तमभवदिति १, उच्यते, वक्ष्यमा| जवर्णकग्रन्थोक्तविभूतिसमेता तदैवाभवत् नतु विवक्षितप्रकरणकर्तुः प्रकरणविधानकाले, एतदपि कथमवसेयमिति चेत्, उच्यते, अयं चावसर्पिणीकालः, अस्यां च प्रतिक्षणं शुभा भावा हानिमुपगच्छन्ति एतच सुप्रतीतं जिनप्रवचनवेदिनामतोऽभवदित्युच्यमानं न विरोधभाक् सम्प्रति अस्या नगर्यां वर्णकमाह-'रिद्धत्थिमियसमिद्धत्ति का भवनैः
For Free & Use Oy
~ 29~
प्रस्तावना.
॥ १३ ॥
janataryar