________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -------..-...----
------ मूलं [१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
(१)
नामेकहेलयैव कारणं किमिति न भवतीति ?, उच्यते, अचिन्त्यस्वभाव हि द्रव्यं, तेनैकस्वभावस्थापि तस्य क्रमेणैवाविर्भावतिरोभावमात्रप्रवृतिः सादिद्रव्येष्वकस्वभावेष्वप्युत्फणविफणादिपर्यायाणां क्रमवृत्तेः प्रत्यक्षसिद्धत्वादिति, ननु यद्येवमुत्फणविफणादिबहुरूपत्वात् पूर्वावस्थापरित्यागेन चोत्तरावस्थाधिष्ठानादनित्यता द्रव्यस्य किमिति न भवति P.M उच्यते, वेषान्तरापन्ननटवद् बहुरूपमपि द्रव्यं नित्यमेव, न हि नटो वेषान्तराणि कुर्वाणोऽप्यनित्यो भवति, तस्य स्वयमविकारित्वादिति द्रव्यमेव प्रधानमिति । एवं द्रव्यनयन स्वमते व्यवस्थापिते भावनयः प्राह-भावेभ्यः पर्याया
रनामभ्योऽर्थान्तरभूतं किमपि द्रव्यं नास्ति, किन्तु भाव एव यदिदं दृश्यते त्रिभुवने वस्तुनिकुरम्बमिति, यतः प्रसि-४ शक्षणं भवेनमेवानुभूयते, किमुक्तं भवति :-भावस्यैकस्यापत्तिः परस्य तु विपत्तिः, न च भावापत्तिविपत्ती हेत्वपेशे, या
हेतुः स एव द्रव्यमिति वाच्यं, न हि भावो घटादिरुत्पद्यमानो भावान्तरं मृत्पिण्डादिकमपेक्षते किन्तु निरपेक्षमेवोत्थ॥॥ यते, अपेक्षा हि विद्यमानस्यैव भवति, न च मृत्पिण्डादिकारणकाले घटादि कार्यमस्ति, अविद्यमानस्य चापेक्षायां ||
खरविषाणस्यापि तथाभावप्रसङ्गात्, यदिचोत्पत्तिक्षणात् प्रागपि घटादिरस्ति, तर्हि किं मृत्पिण्डाद्यपेक्षया, तख स्वत एव विद्यमानत्वात् , अथोत्पन्नः सन् घटादिः पश्चात् मृत्पिण्डादिकमपेक्षते, हन्त ! तदिदं मुण्डितशिरसी विनशुद्धिप-18 योलोचन, यदि हि स्वत एष कथमपि निष्पनी घटादिः किं तस्य पश्चात् मृत्पिण्डायपेक्षयेति, तथा विनाशोऽपि का निर्हेतुक एष, मुद्रोपनिपातादिसव्यपेक्षा एघ पटादयो विनाशमाविशन्तो दृश्यन्ते च हि निर्हेतुका इति चेत्, नैव, विका
दीप
अनुक्रम
'नमो' एवं 'अरहंत' शब्दस्य नामादि निक्षेपा:, नया:
~26~