________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------
--- मूलं [२३-२४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति” मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
[२३-२४]
eeseseseseseeeeee
नायमित्यादि, पादचारेण न तु शकटादिचारेण विहारो-विचरणं येषां ते तथा मनुजा इत्यादि । अस्थि ण'मित्यादि, अत्र | गोमहिष्यजाः स्पष्टाः, एडका-उरची, आह-'नो चेवे'त्यादि न च तेषां मनुष्याणां परिभोग्यतया कदाचिदागच्छन्ति, नैतासां दुग्धावि तेषामुपभोग्यमितियावत्। 'अस्थि ण'मित्यादि, अत्राश्वाः हस्तिनः उष्ट्राः प्रतीताः गोणा-गावः गवयोबनगवः अजैडको स्पष्टौ प्रश्नया-द्विखुरा आटव्य पशुविशेषाः मृगवराही व्यक्ती रुरचो-मृगविशेषाः शरभा-अष्टापदाः चमरा-अरण्यगवो यासां पुच्छकेशाश्चामरतया भवन्ति शबरा-येषामनेकशाखे शृङ्गे भवतः कुरङ्गगोकर्णी मृगभेदौ शृङ्गावर्णादिविशेषाश्च सामर्थ्यगम्याः, अत्रोत्तरम्-हन्तेति कोमलामन्त्रणे, सन्ति, न चैव तेषां प्रथमसमाभाविना मनुष्याणां यथासम्भवमारोहणादिकार्येपूपयुज्यन्ते। अथ नाखरप्रश्नसूत्रमाह-'अत्थिण'मित्यादि, अत्र सिंहा:-केसरिणः व्याघ्राःप्रतीताः वृका-ईहामृगाःद्वीपिन:-चित्रकाः रुक्षा-अच्छभल्लाः तरक्षवो-मृगादनाः शृगाला व्यकाः बिडाला-मार्जाराः शुनका:-श्वानः कोकन्तिका-लोमटका ये रात्री को को इत्येवं रवन्ति कोलशुनका-महाशूकराः, अत्रोत्तरम्-सन्ति, परं नैव तेषां मनुजानां आवाधावा-ईपद्वाधां व्याबापां वा-विशेषेणाबाधां छविच्छेदं वा-चर्मकर्तनं उत्पादयन्ति, यतः प्रकृतिभद्रकास्ते श्वापदगणाःप्रज्ञप्ता अविणमित्यादि,अन्न शालयः-कलमादिविशेषाः बीहयः-सामान्यतः गोधूमयवौ । प्रतीतो यवयवा-यवविशेषाः 'कल'ति कलायात्रिपुटाख्या वृत्तचणका वा मसूरा-मालवादिदेशप्रसिद्धा धान्यविशे-18 पा मुद्गमापतिलाः कुलत्था:-चपलकतुल्याश्चिपिटा भवन्ति निष्पावा-वल्लाः 'आलिसंदग'त्ति चपलकाः अलसी-धान्य
दीप
Seceaeseseaeseseaeseseseeeesed
अनुक्रम [३६-३७]
Jimillenni
rjimmitrarelu
~250~