________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार २], ---------....-----
-- मूलं [२३-२४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [२३-२४]
दीप
श्रीजम्मू-18| सादिसपर्यवसितप्रयोगवन्धस्यासधेयकालस्थितेरसम्भवात् ,एगोरुगोत्तरकुरुसूत्रयोरेतदालापकस्याकथनप्रसङ्गात् , उच्यते, वक्षस्कारे द्वीपशा- 18 संहरणप्रवृत्तक्रीडाप्रवृत्तदेवप्रयोगात् तानि सम्भवन्तीति सम्भाव्यते, इहोत्तर-हन्तेति वाक्यारम्भे कोमलामन्त्रणे वा, प्रथमारके न्तिचन्द्री
18 अस्ति हिरण्यादिकमिति शेषः, नैव तेषां मनुजानां परिभोग्यतया हबमिति-कदाचिदागच्छति, 'अस्थि ण' मित्यादि, नरावासापाशचनअस्ति राजा इति वा चक्रवर्त्यादि युवराजो (वा) राज्याई इतियावत् ईश्वरो-भोगिकादिः अणिमाघष्टविधैश्चर्ययुक्तो वा
दिव.सू.
२३-२४ ॥१२२॥ तलवर:-सन्तुष्टनरपतिप्रदत्तसौवर्णपट्टालङ्कृतशिरस्कचौरादिशुदधिकारी माडम्बिकः-पूर्वोक्कमडम्बाधिपः कौटुम्विकः
कतिपयकुटुम्बप्रभुः इभ्यो-यव्यनिचयान्तरितो हस्त्यपि न दृश्यते, इभो-हस्ती तत्प्रमाणं द्रव्यमहतीति निरुक्ता|दिभ्यः, श्रेष्ठी-श्रीदेवताध्यासितसौवर्णपट्टालङ्कृतशिराः पुरज्येष्ठो वणिविशेषः, सेनापतिः-यदायत्ता नृपेण चतुरङ्गसेना
कृता भवति, सार्थवाहो-यो गणिमादि क्रयाणकं गृहीत्वा देशान्तरं गच्छन् सहचारिणामध्वसहायो भवति?, अत्रोत्तरम्शनायमर्थः समर्थः, व्यपगता ऋद्धिर्विभवैश्वर्य सत्कारश्च-सेव्यतालक्षणो येभ्यस्ते तथा, 'अस्थि ण'मित्यादि, दास-आमकरणं क्रयक्रीतः गृहदासीपुत्रो वा प्रेष्या-प्रेषणा) जनो दूतादिः शिष्य-उपाध्यायस्योपासकः शिक्षणीय इत्यर्थः,
भृतको-नियतकालमवधिं कृत्वा वेतनेन कर्मकरणाय धृतः दुष्कालादौ निश्रितो वा, भागिको-द्वितीयाद्यशमाही, कर्म-TR ॥१२२॥ जाकरः-छगणपुञ्जाद्यपनेता, अत्राह-नायमर्थः समर्थः, यतस्ते मनुजा व्यपगतमाभियोग्य-आभियोगिक कर्म येभ्यस्ते तथा,
अत्राभियोग्यशब्दात् कर्मणि यप्रत्यये “व्यञ्जनात् पञ्चामान्तस्थायाः स्वरूपे वा" (श्रीसिद्धहै०अ०) इत्यनेनैकस्य यकारस्य
अनुक्रम [३६-३७]
~247~