________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], -----
---- मूलं [२२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
४.२२
[२२]
दीप
श्रीजम्बू- गिने दिप्पणिजे दप्पणिये मयणिजे [विग्यणिजे पिंहणिजे सर्विदिअगावपल्हायणिज्जे, भवे एआरूवे, णो इणमढे समढे, तेसि ।
श्वक्षस्कारे द्वीपशा- पुष्फफलाणं एत्तो इतराए चेव जान आसाए पण्णते (सूत्र २२)
प्रथमारकम्तिचन्द्री
तेषां भदन्त ! मनुजानां केवइकालस्स'त्ति सप्तम्यर्थे षष्ठी कियति काले गते भूय आहारार्थः समुत्पद्यते-आहार-निराहारव० या वृत्तिः
लक्षणं प्रयोजनमुपतिष्ठते , भगवानाह-हे गौतम! अष्टमभक्तस्य, अत्रापि सप्तम्यर्थे षष्ठी, अष्टमभक्केऽतिक्रान्ते आहा॥११८॥ 18 रार्थः समुत्पद्यते इति, यद्यपि सरसाहारित्वेनैतावत्कालं तेषां शुद्धदनीयोदयाभावात् स्वत एवाभक्तार्थता न निर्जरार्थ।
तपः तथाप्यभक्तार्थत्वसाधादष्टमभक्त इति, अष्टमभक चोपवासत्रयस्य संज्ञा इति, अथैते यदाहारयन्ति तदाह'पुढवीपुष्फे त्यादि, पृथिवी-भूमिः फलानि च-कल्पतरूणामाहारो येषां ते तथा, एवंविधास्ते मनुजाः प्रज्ञप्ताः हे श्रमणेत्यादि पूर्ववत् । अथानयोराहारयोर्मध्ये पृथिवीस्वरूपं पृच्छन्नाह-तीसेण'मित्यादि, तस्याः पृथिव्याः कीदृश आस्वादः प्रज्ञप्तो, यो युगलधर्मिणामनन्तरपूर्वसूत्रे आहारत्वेनोक्त इत्यध्याहार्य, भगवानाह-गौतम ! तद्यथा नाम ए इत्यादि प्राग्वत् , गुड:-इंचरसक्वाथ इति, इतिषाशब्दी प्राग्वत्, खण्डं-गुडविकारः शर्करा-काशादिप्रभवा मत्संडिका-खण्डशर्कराः पुष्पोत्सरापनोत्तरे शर्कराभेदावेव, अन्ये तु पर्पटमोदकादयः खाद्यविशेषा लोकतोऽवसेयाः, एषां मधुरद्रव्यविशेषाणां |
॥११८॥ | स्वामिना निर्दिष्टेषु नामसु एतादवारसा पृथिवी भवेत् कदाचिदिति विकल्पारूढमतिर्गौतम आइ-भवेदेतद्पः पृषिव्या आस्वादः, स्वाम्याह-गौतम ! नायमर्थः समर्थः, सा पृथिवी इतो-गुडशर्करादेरिष्टतरिका एव, स्वार्थे प्रत्ययः,
अनुक्रम
[३५]
~239~