________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], -----
---- मूलं [२१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [२१]
दीप
श्रीजम्यू-18नीरोगवर्चस्कतया येषां ते तथा, कपोतस्येव-पक्षिविशेषस्येव परिणाम:-आहारपरिपाको येषां ते तथा, कपोतस्य विक्षस्कारे द्वीपशा
जाठराग्निः पाषाणलवानपि जरयतीति लौकिकश्रुतिः एवं तेषामप्यत्याहारग्रहणेऽपि न जातुचिदजीर्णदोषादयः, शकुन-18 न्तिचन्द्री
नरव०. या वृत्तिः रिव-पक्षिण इव पुरीपोत्सर्गे निर्लेपतया पोस:-अपानदेशो येषां ते तथा, 'पुस उत्सर्ग' पुरीपमुत्सृजन्त्यनेनेति व्युत्पत्ते,8
२१ तथा पृष्ठ-दारीरपृष्ठभागः अन्तरे-पृष्ठोदरयोरन्तराले पार्षे इत्यर्थः ऊरू च-सक्थिनी इति दग्दः, एतानि परिणतानि-18 ॥११७॥ परिनिष्ठितां गतानि येषां ते तथा, कान्तस्य परनिपातः सुखाविदर्शनात् , ततः पदद्वयस्य २ कर्मधारयः, यथोचित-18
परिणामेन तानि सञ्जातानीत्यर्थः, षधनुःसहस्रोच्छिन्ताः, अत्रापि मकारोऽलाक्षणिका, उत्सेधाकुलतस्निगव्यूतप्रमाणकाया इत्यर्थः, यच्च युग्मिनीनां किश्चिदूनत्रिगव्यूतप्रमाणोचत्वमुक्तं तदल्पतया न विवक्षितमिति भावः । अथ तेषां वपुषि
पृष्ठकरण्डकसङ्ख्यामाह-'तेसि ण'मित्यादि, तेषां मनुष्याणां द्वे षट्पञ्चाशदधिके पृष्ठकरण्डुकशते पाठान्तरेण पृष्ठकरMण्डकशते वा प्रज्ञते, पृष्ठकरण्टुकानि च-पृष्ठवंशवर्युनताः अस्थिखण्डाः पंशुलिका इत्यर्थः, हे श्रमणेत्यादि प्राग्वत्,
पुनस्तानेव विशिनष्टि-'पउमुप्पल' इत्यादि, ते णमिति पूर्ववत् , मनुजाः पन्न-कमलमुत्पलं-नीलोत्पलं अथवा पद्म|पद्मकाभिधानं गन्धद्रव्यं उत्पलं-कुष्ठ तयोर्गन्धेन-परिमलेन सदृशः-समो यो निःश्वासस्तेन सुरभिगन्धि वदनं येषां ॥११॥
ते तथा, प्रकृत्या-स्वभावेनोपशान्ता नतु क्रूराः प्रकृत्या प्रतनवः-अतिमन्दीभूताः क्रोधमानमायालोभा येषां ते तथा, |अत एष मूवु-मनोज्ञं परिणामसुखावहमिति भावः यम्मार्दवं तेन सम्पन्नाः न तु कपटमार्दवोपेताः, आलीना-गुरुज-18
ctroeseaseseeeeeeeeeee
अनुक्रम
[३४]
~237~