________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], -----
---- मूलं [२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [२१]
दीप अनुक्रम [३४]
श्रीजम्ब-18 वृत्तौ दर्शनाल्लिखितोऽस्ति अच्छिद्रा-अविरला विमला-निर्मला दशना-दन्ता यासां तास्तथा, रक्कोत्पलवद्रकं मृदुसु-18| वक्षस्कारे
MRI कुमार-अतिकोमलं तालु जिह्वा च यासां तास्तथा, करवीरकलिकावत् नासापुटद्वयस्य यथोक्तप्रमाणतया संवृताकारतया |8| याम्मखरून्तिचन्द्री- वाऽकुटिला-अवका सती अभ्युद्गता-धूद्वयमध्यतो विनिर्गता अत एव ऋग्वी-सरला सती तुझा-उच्चा नतु गवादि-181
सू. २१ या चिः
शृङ्गवद्वका सती तुझेत्यर्थः, एवंविधा नासा यासां तास्तथा, शरदि भवं शारदं नवं कमल-रवियोध्यं कुमुद-चन्द्र-18 ॥११५॥ बोध्यं कुवलयं-तदेव नीलं एषां यो दलनिकर:-पत्रसमूहस्तत्सदृशे लक्षणप्रशस्ते अजिझे-अमन्दे भद्रभावतया निर्वि
कारचपले इत्यर्थः, कान्ते नयने यास तास्तथा, एतेन तदीयदृशामनजितसुभगत्वमायतत्वं सहजचपलत्वं चाह, शस्त्रीणामङ्गे हि नयनसौभाग्यमेव परमशृङ्गाराङ्गमिति पुनस्तद्विशेषणेन ता विशिनष्टि-पत्रले-पक्ष्मवती न तु रोगविशे
पाद्गतरोमके कचिद्धवले कर्णान्तवर्तिनी कचित्तापलोचने यासां तास्तथा, 'आणामिति 'अलीण विशेषणे प्राग्वत्, |पीना मांसलतया नतु कूपाकारा मृष्टा-शुद्धा न तु श्यामच्छायापना गण्डलेखा-कपोलपाली 'यासां तास्तथा, चतुषु अनेषु
| कोणेषु दक्षिणोत्तरयोः प्रत्येकमूद्धोधोभागरूपेषु प्रशस्तमहीनाधिकलक्षणत्वात् समम्-अविषमं ललाटं यासां तास्तथा, कोIS| मुदी-कार्तिकीपौर्णिमा तस्या रजनिकर:-चन्द्रस्तद्वद्विमल प्रतिपूर्णम्-अहीनं सौम्य-अकर न तु वककान्तानामिव भीषणं ॥११५।।
वदनं यासां तास्तथा, छत्रोन्नतोत्तमाका इति प्रतीतं, अकपिला-श्यामाः मुस्निग्धा:-तैलाभावादभ्यङ्गनिरपेक्षतया निसर्ग-1 चिकणाः सुगन्धा दीर्घा न तु पुरुषकेशा इव निकुरम्बभूताः नापि धम्मिल्लाविपरिणाममापन्नाः संयमविज्ञानाभावात् शिरोजा
eesecratseeperson
seरटन
~233~