________________
आगम
(१८)
ཝཱ + ཋམྦྷོཡྻ
骂
[२७-३२]
“जम्बूद्वीप-प्रज्ञप्ति”
श्रीजनू. १७
-
उपांगसूत्र-७ (मूलं+वृत्तिः)
वक्षस्कार [२],
मूलं [१९] + गाथा:
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
ज्ञेयं, अथ सागरोपमस्वरूपं गाथापद्येनाह - 'एएसिं पाणमित्यादि, एतेषामनन्तरोदितानां पत्त्यानामिति पर्दैकदेशे पदसमुदायोपचारात् पल्योपमानां या दशगुणिता कोटाकोटिर्भवेत् तत्सागरोपमस्यैकस्य भवेत् परिमाणमिति, प्रायः सर्व कण्ठ्यं, नवरमेतेन सागरोपमप्रमाणेन न न्यूनाधिकेनेत्यर्थः चतस्रः सागरोपमकोटाकोव्यः कालः सुषमसुषमाप्राग्व्यावर्णितान्वर्था, अयमर्थः- चतुः सागरोपमकोटाकोटीलक्षणः कालः प्रथम आरक इत्युच्यते, 'बायालीस 'ति या च सागरोपमकोटाकोट्येका द्विचत्वारिंशत्सहस्रैरुनैवोनिका असी कालश्चतुर्थोऽरकः, सा दुष्पमासत्कैरेकविंशतिसहस्रैर्दुष्टमदुष्पमासत्कैरेकविंशतिसहत्रैश्च वर्षाणां पूरणीया, तेन पूर्णा कोटाकोव्येका भवति, अवसर्पिणीकालस्य दशसागरकोटाकोटी पूरिका भवतीत्यर्थः एवं प्रतिलोममिति - पश्चानुपूर्व्या ज्ञेयं, अवसर्पिणीयुक्ता उत्सर्पिणी अवसर्पिणीउत्सर्पिणी | कालचक्रमित्यर्थः । उक्तं भरते कालस्वरूपं, अथ काले भरतस्वरूपं पृच्छन्नाह - तत्राप्यवसर्पिण्या वर्त्तमानत्वेनादी सुषमसुषमायां प्रश्नः --
जंबुद्दीवे णं भंते दीवे भरहे वासे इमीसे उस्सप्पिणीए सुसमसुसमाए समाए उत्तक पतार भरहस्त बासस्स केरिसए आवारभाव - पढोवारे होत्या ?, गो० ! बहुसमरमणि भूमिभागे होत्या से जहाणामए आलिंगपुक्खरेइ वा जाव णाणामणिपंचवणेहिं तणेहि य मणीहि व उसोभए, संजहा- किन्हेहिं जाव सुक्किहहिं एवं बण्णो गंधो फासो सदो अ तणाण य मणीण व भाणिअडो, जाब सत्य णं बहवे मणुस्सा मणुस्सीओ अ आसयंति सति चिद्वंति जिसीअंति तुमर्हति हसंति रमंति छवि, तीसे णं समाए भरहे
Fur Ele&ione Oy
मूल-संपादकस्य मुद्रण-शुद्धि-स्खलनत्वात् अत्र सूत्रस्य क्रम १९ द्वि-वारान् मुद्रितं
~ 196 ~