________________
आगम
(१८)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम [१४]
वक्षस्कार [१],
मूलं [१३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बूद्वीपक्षान्तिचन्द्री - या वृत्तिः
॥ ७९ ॥
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
Jan Ebeni
सिद्धायतनकूटवर्णनं सू. ३०
ध्वजा
जालपरिक्षेपं विनिर्युचत्, तथा छाइअं नाम यद्भूमेर्गोमयादिना उपलेपनं उल्लेइअं - कुण्यानां मालस्य च सेविका- ५१वक्षस्कारे दिभिः संसृष्टीकरणं लाउहोइअं ताभ्यामिव महितं -पूजितं लाउलोइअ महिअं, यथा गोमयादिनोपपलितं सेटिकादिना च धवलीकृतं यद्वद् गृहादि सश्रीकं भवति तथेदमपीति भावः, तथा 'जाव शया' इति अत्र यावत्करणात् वक्ष्यमाणयमिकाराजधानीप्रकरणगत सिद्धायतनचर्णकेऽतिदिष्टः सुधर्मास भागमो वाच्यो, यावत्सिद्धायतनोपरि उपवर्णिता भवन्ति, यद्यप्यत्र यावत्पदप्राद्ये द्वारवर्णकप्रतिमावर्णकधूपक डुच्छादिकं सर्वमन्तर्भवति तथापि स्थानाशून्यतार्थ किञ्चित् सूत्रे दर्शयति- 'तस्स णं सिद्धायतणस्स' इत्यादि, तस्य सिद्धायतनस्य तिसृणां दिशां समाहारविदिक् तस्मिन्, अनुस्वारः प्राकृतत्वात्, पूर्वदक्षिष्णोत्तरविभागेषु त्रीणि द्वाराणि प्रज्ञतानि तानि द्वाराणि पञ्चधनुःशतान्यूवोंच्चत्वेन अर्धतृतीयानि धनुःशतानि विष्कम्भेन, तावन्मात्रमेव प्रवेशेन, अर्द्धतृतीयानि धनुःशतानीत्यर्थः, 'सेआ वरकणगधूभिआगा' इतिपदोपलक्षितो द्वारवर्णको मन्तव्यो विजयद्वारवद् यावद्वनमालावर्णनम् । अत्रैव भूभागवर्णनायाह- 'तस्स ण' मित्यादि सुगमं, 'सिद्धाययणस्स' इत्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महानेको देवच्छन्दको देवोपवेशस्थानं प्रज्ञतः, अत्रानुतापि आयामविष्कम्भाभ्यां देवच्छन्दकसमाना उच्चैस्त्वेन तु तदर्द्धमाना मणिपीठिका सम्भाव्यते, अन्यत्र राजप्रभीयादिषु देवच्छन्दकाधिकारे तथाविधमणिपीठिकाया दर्शनात् यथा सूर्याभविमाने 'तस्स णं सिद्धायतणस्स बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिया पण्णसा
For Prate&Pe
~ 161~
।। ७९ ।।
maryay