________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], -----
---- मूलं [११] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [११]
दीप
श्रीजम्ब-18] विवक्षितेपी विवक्षितेषुगुणे पुनः षड्गुणे विवक्षितजीवावर्गयुते च यो राशिः स धनुःपृष्ठवर्ग इति व्यपदिश्यते, तस्माच ]8)
१वक्षस्कारे द्वीपशा-18 वर्गमूले लब्धाना कलानां १९ भागे लब्धं योजनानि, अवशिष्टं कलाः, तथाहि-दक्षिणभरतार्द्धषुकलाः ४५२५, अस्य । | दक्षिणमरन्तिचन्द्री- वर्गः २०४७५६२५, अयं पड्गुणः १२२८५३७५०, अथ दक्षिणभरतार्द्धस्य जीवावर्गः ३४३०८०९७५००, अनयो-18 तास-११
RI युतिः ३४४३०९५१२५०, धनुःपृष्ठवर्गोऽयं, अस्य वर्गमूले लब्धं कलाः १८५५५५, शेष कलांशाः २९३२२५, छेदक॥६९॥ राशिरवस्तात् ३७१२१०, कलानां १९ भागे योजन ९७६६ कला १, ये च वर्गमूलावशिष्टाः कलांशास्तद्विवक्षया
च सूबकृता कलाया विशेषाधिकत्वमभ्यधायि, आह-एवं जीवाकरणेऽपि वर्गमूलावशिष्टकलांशानां सद्भावात् तत्रा-18 Nप्युक्तकलानां साधिकत्वप्रतिपादन न्यायप्राप्तं कथं नोक्तमिति !, उच्यते, सूत्रगतेचित्र्यादविवक्षितत्वात् , 'विवक्षा
प्रधानानि हि सूत्राणी'ति, एवं वैताब्यादिधनुःपृष्ठेष्यपि भाव्यं, यावद्दाक्षिणात्यविदेहार्द्धधनुःपृष्ट, पवमुत्तरत उत्तरेराव-IN M तार्बधनुःपृष्ठं यावदुत्तरार्द्धविदेहधनुःपृष्ठमपीति, अत्र च दक्षिणभरता. बाहाया असम्भवः । अथ दक्षिणभरता - 18 स्वरूप पृच्छनिदमाह-'दाहिणद्धे'त्यादि, दक्षिणार्बभरतस्य भगवन्! कीरशः आकारस्य-स्वरूपस्य भाषा--पर्यायारास्तेषां प्रत्यवतार:-प्रादुर्भावः प्रज्ञप्तः, कीदृशः प्रस्तुतक्षेत्रस्य स्वरूपविशेष इति भावः, भगवानाह-गौतम ! भरतस्या बहुसमरमणीयो भूमिभागः प्रज्ञप्तः से जहाणामए आलिंगपुक्खरेइ वे'त्यादिको बहुसमत्ववर्णकः सर्वोऽपि प्रायः,181 यावन्नानाविधपञ्चवर्णैः मणिभिस्तृणैश्वोपशोभितः, तद्यथेत्युपदर्शने, किविशिष्टर्मणिभिस्तृणैश्च -कृत्रिमः-क्रमेण शिस्पि-181
अनुक्रम [१२]
~141~