________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१],
---- मूलं [१०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [१०]
13. संस्थानतो विशिनष्टि-उत्तरतः-उत्तरस्यां दिशि पर्यङ्कस्येव संस्थितं-संस्थानं यस्य तत्तथा, दक्षिणतो-दक्षिणस्यां दिशि || | आरोपितज्यस्य धनुषः-कोदण्डस्य पृष्ठ-पाश्चात्यभागस्तस्येव संस्थितं-संस्थानं यस्य तत्तथा, अत एवास्य धनुःपृष्ठशरजीवाबाहानां सम्भवः, एषां च स्वरूप स्वस्वावसरे निरूपयिष्यति, त्रिधा-पूर्वकोटिधनु:पृष्ठापरकोटिभिलवणसमुद्रक्रमेण पूर्वदक्षिणापरलवणसमुद्रावयर्व स्पृष्टं-धातूनामनेकार्थत्वात् प्राप्त, ग्रामप्राप्त इत्यादिवत् कर्तरि प्रत्ययः, अयमर्थः-पूर्वकोठ्या पूर्वलवणसमुद्रं धनुःपृष्ठेन दक्षिणलवणसमुद्रं अपरकोठ्या पश्चिमलवणसमुद्रं संस्पृश्य स्थितमित्ति, अथेदमेव पट्खण्डविभजनद्वारा विशिनष्टि-गङ्गासिन्धुभ्यां महानदीभ्यां वैताढ्येन च पर्वतेन पटसंख्या भागाः पड्भागा-1 | स्तर्विभक्तं, अयमर्थ:-अनन्तरोदितैत्रिभिर्दक्षिणोत्तरयोः प्रत्येकं खण्डत्रयकरणेन भरतस्य षट् खण्डानि कृतानीति । अथ यदि जम्बूद्वीपैकदेशभूतं भरतं तर्हि विष्कम्भतः तस्य कतितमे भागे तदित्याह-'जंबुद्दीवे'त्यादि, जम्बूद्वीपद्वीपस्य-जम्बूदीपविष्कम्भस्य नवत्यधिकशततमो यो भागस्तस्मिन् इति, अथ नवत्यधिकशततमभागे कियन्ति योजनानीत्याह-'पश्च पड्विंशत्यधिकानि योजनशतानि षट् च योजनस्यैकोनविंशतिभागान् , कोऽर्थः?-यादशैरेकोनविंशतिभागैः समुदि-18 योजनं भवति तादृशान् षट् भागान् इति, विष्कम्भेन-विस्तारेण शरापरपर्यायेणेति, अबाकस्थापना यथा-५२६
अयं भावः-जम्बूद्वीपविस्तारस्य लक्षयोजनरूपस्य नवत्यधिकशतेन भागे लब्धं ५२६ योजनानि, एतावानेव च । भरतविस्तारः, ननु भाजकराशिर्नवत्यधिकशतरूपः षड्भागास्तु योजनकोनविंशतिकलारूपा इति विसदृशमिव प्रति
Secesesecenes
दीप
ReasEstee.cccccreases
अनुक्रम
[११]
भीजम्यू.१२
~ 136~