________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----
-------- मूलं [१६६] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
930000
परिभावनीया, तत्र सविस्तरं तद्व्याख्यानस्य कृतत्वादि"त्यतिदेशविषयीकृतत्वेन द्वयोः सूत्रयोः सदृशपाठकत्वमेव ।। | सम्भाव्यत इति, यत्तु जीवाभिगमपाठदृष्टान्यपि 'मिअमाइअपीणरइअपासाण'मित्यादिपदानि न व्याख्यातानि तत् |प्रस्तुतसूत्रे सर्वथा अदृष्टत्वात् , यानि च पदानि प्रस्तुतसूत्रादर्शपाठे दृष्टानि सान्येव जीवाभिगमपाठानुसारेण सङ्गतपाठी-113 कृत्य व्याख्यातानीत्यर्थः । अथ चन्द्रवक्तव्यस्य सूर्यादिवक्तव्यविषयेऽतिदेशे चन्द्रादीनां सिंहादिसङ्ख्यासंग्रहणिगाथे चाह गाहा-"सोलस देवसहस्सा"इत्यादि, अत्र सङ्गतिप्राधान्याद् व्याख्यानस्य दृश्यमानप्रस्तुतसूत्रादर्शेषु पुरस्थितोऽपि प्रथम एवं सूरषिमाणाण'मित्याद्यालापको व्याख्येयो, यथा एवं-चन्द्रविमानवाहकानुसारेण सूर्यविमानानामपि वाहका वर्णनीयाः यावत्तारारूपाणामपि विमानवाहका वर्णनीयाः यावत्पदाद् अहविमानानां नक्षत्रविमानानां च विमानवाहका 18 वर्णनीयाः, नवरं एष देवसंघातः, अयमर्थ:-सर्वेषां ज्योतिष्काणां विमानवाहकवर्णनसूत्रं सममेव तेषां सजवाभेदस्तु | व्याख्यास्यमानगाथाभ्यामवगन्तव्यः, ते चेमे वक्ष्यमाणे गाहा इति-गाथे-'सोलसे'त्यादि, षोडशदेवसहस्राणि भवन्ति चन्द्रविमाने पैवेति समुच्चये तथा सूर्यविमानेऽपि पोडश देवसहस्राणि, बहुवचनं चात्र प्राकृतत्वात्, तथा अष्टी देव-1 सहस्राण्ये कैकस्मिन् ग्रहविमाने तथा चत्वारि सहस्राणि नक्षत्रे चैकैकस्मिन् भवन्ति, तथा द्वे चैव सहने तारारूपविमाने एकैकस्मिन्निति । अथ दशमद्वारप्रश्नमाह
एतेसि णं भन्ते! चंदिमसूरिअगहगणनक्खत्ततारारूवाणं कयरे सब्बसिग्घगई कयरे सबसिग्धतराए चेन?, गोअमा! चन्देहितो
अथ चन्द्र-सूर्यादि ज्योतिष्काणाम् शीघ्र-शीघ्रतरगत्य: वर्ण्यते
~10644