________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----
----- मूलं [७-८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [७,८]
२ सिरीए अतीव उपसोभेमाणा २ चिट्ठति" एतच्च पूर्व पद्मवरवेदिकावर्णने व्याख्यातमिति न भूयो व्याख्यायते, "तेसि णं णागदंतगाण उवरि दो दो णागदंतगा पण्णत्ता, ते णं णागर्दतगा मुत्ताजालंतरूसिया तहेव जाव समणा| उसो !, तेसु णं णागर्दतएसु बहवे रययामया सिकया पण्णता, तेसु णं रययामएसु सिकपसु बहूईओ वेरुलियामईओ ||
धूवघडीओ पण्णत्ताओ, ताओ णं धूवघडीओ कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघतगंधुडुआभिरामाओ सुगंधवर|गंधिआओ गंधवट्टिभूयाओ ओरालेणं मणुण्णेणं घाणमणनिबुइकरेणं गंघेणं ते पएसे सवओ समंता आपूरेमाणीओ, २सिरीए ईव स्वसोभेमाणा २ चिटुंति" अत्र व्याख्या-तेषां नागदन्तानामुपरि अन्यी दी द्वी नागदन्तको प्रज्ञप्ती. ते च नागदन्तका मुत्ताजालंतरूसिअहेमजालगवक्खजाल इत्यादि प्रागुक्तं सर्व द्रष्टव्यं, यावद् गजदन्तसमानाः प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् !, 'तेसु ण'मित्यादि तेषु नागदन्तकेषु बहूनि रजतमयानि सिककानि प्रज्ञप्तानि, तेषु रजतमयेषु सिक्यकेषु बढयो वैडूर्य्यमय्यो धूपघव्यः-धूपघटिकाः प्रज्ञप्ताः, ताश्च धूपघटिकाः कालागुरुश्च-कृष्णागुरुः प्रवरकुन्दुरुकं च-चीडाभिधानो गन्धद्रव्यविशेषः तुरुष्कं च-सिहकं धूपश्च-दशाङ्गादिः गन्धद्रव्यसंयोगज इति द्वन्द्वे18 तेषां सम्बन्धी यो 'मघमत'त्ति मघमघायमानोऽतिशयवान् उदुतः-इतस्ततो विप्रसतो गन्धस्तेनाभिरामाः, उडुतश-1 ब्दस्य परनिपात आर्षत्वात् , सुष्टु-शोभनो गन्धो येषां ते तथा, समासान्तविधेरनित्यत्वादत्रेद्पस्य समासान्तस्याभावो यथा सुरभिगन्धेन वारिणेति,ते च ते घरगन्धाश्व-प्रधानवासास्तेषां गन्धः स आसु अस्तीति सुगन्धवरगन्धगन्धिकाः 'अतो-18
दीप अनुक्रम [७,८]
00000000000000090805000
~104 ~