________________
आगम
(१८)
प्रत
सूत्रांक
[७,८]
दीप
अनुक्रम
[७,८]
श्रीजम्मूद्वीपशान्तिचन्द्री - 8
४
४
“जम्बूद्वीप-प्रज्ञप्ति”
या वृत्तिः
॥ ५० ॥
-
वक्षस्कार [१],
मूलं [७-८]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
उपांगसूत्र-७ (मूलं+वृत्ति:)
जाव
यत् पन्नगस्य - सर्पस्याद्धं तस्येव रूप-आकारो येषां ते तथा अधः पन्नगार्द्धवदतिसरला दीर्घाश्चेति भावः, एतदेव व्याचष्टे - पन्नगार्द्धसंस्थानसंस्थिताः' अधः पन्नगार्द्ध संस्थानसंस्थिताः सर्वात्मना वज्रमयाः 'अच्छा' इत्यादि प्राग्वत्, 'महया महया' इति अतिशयेन महान्तो गजदन्तसमानाः - गजदन्ताकाराः प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् ! । “तेसु णं णागदंतसु बहवे किण्हसुत्तबद्धवग्घारिअमलदामकलावा एवं नील० लोहिअ० हालिद • सुकिल्लसुत्तबद्ध बग्घारिअमलदामकलावा, ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरगमंडिया णाणामणिरयणविविहहारद्धहारउवसोभियसमुदया सिरीइ अईव उवसोभेमाणा २ चिति” अत्र व्याख्या- तेषु च नागदन्तकेषु बहवः कृष्णसूत्रबद्धा 'बग्घारिअ'त्ति | अवलम्बिता: माल्यदामकलापाः- पुष्पमालासमूहाः, एवं नीललोहित हारिद्रशुकसूत्रबद्धा अपि माल्यदामकलापा वाच्याः, 'ते णं दामा' इत्यादि, तानि दामानि 'तवणिज्जलंबूसगा' इति तपनीयः - तपनीयमयो लम्बूसगो-दानामग्रिमभागे प्राङ्गणे लम्बमानो मण्डनविशेषो गोलकाकृतिर्येषां तानि तपनीयलम्बूसकानि, तथा पार्श्वतः - सामस्त्येन सुवर्णप्रतरकेणसुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि तथा नानारूपाणां मणीनां रत्नानां च ये विविधा विचित्रवर्णा हाराअष्टादशसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा, 'जाब सिरीए अईव उवसोभेमाणा २ चिर्द्धति' अत्र यावत्करणात् एवं परिपूर्णः पाठो द्रष्टव्यः 'ईसिमण्णोण्णमसंपत्ता पुबावरदाहिणुत्तरागएहिं वाएहिं मंदायं २ एइजमाणा २ पलंबमाणा २ पझंझमाणा २ उरालेणं मणुण्णेणं मणहरेणं कण्णमणनिन्दुकरेणं सद्देणं ते पएसे सबओ समंता आपूरेमाणा
Fur Fate & Use Cy
~ 103~
१ वक्षस्कारे विजयद्वारवर्णनं सू
॥ ५० ॥