SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------- प्राभृतप्राभूत [८], --------- मूलं [२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूर्यप्रज्ञतिवृत्तिः (मल.) प्रत सूत्रांक [२०] ॥४४॥ दीप अध्वा पञ्चदशोत्तराणि योजनशतान्यष्टाचत्वारिंशच्चैकषष्टिभागा योजनस्येत्याख्यात इति वदेत्, पूर्वस्मादध्यपरिमाणात् एतस्याध्वपरिमाणस्य सर्वबाह्यमण्डलगतेन बाहल्यपरिमाणेनाधिकत्वात् , 'ता अम्भितरे'त्यादि, 'ता' इति अभ्यन्तरा D८प्राभूक्तन्मण्डलपदात्परतो बाह्यमण्डलपदात्-सर्वबाह्यमण्डलादाक् यद्वा बाह्यमण्डलपदादाक् अभ्यन्तरमण्डलात्परत एषः प्राभूत अध्वा कियानाख्यात इति वदेत् ?, भगवानाह-'ता पंचे'त्यादि, पञ्च योजनशतानि नवोत्तराणि त्रयोदश चैकषष्टिभागा योजनस्य आख्यात इति वदेत् , पूर्वस्मादध्वपरिमाणादस्याध्वपरिमाणस्य सर्वाभ्यन्तरमण्डलगतसर्वबाह्यमण्डलगतबाहल्यपरिमाणेन पश्चत्रिंशदेकषष्टिभागाधिकैकयोजनरूपेण हीनत्वात् , तदेवमभ्यन्तरान्मण्डलात्परतो यावत्सर्वबायं मण्डलं सर्ववाद्याद्वा मण्डलादाक् यावत्सर्वाभ्यन्तरं मण्डलं तथा सर्वाभ्यन्तरसर्वबाह्यमण्डलाभ्यां सह तथा सर्वाभ्यन्तरसर्ववाह्यमण्डलाभ्यां विना यावदध्वपरिमाणं भवति तावनिरूपित, सम्प्रति सर्वाभ्यन्तरेण मण्डलेन सह सर्वाभ्यन्तरान्मण्डलात्परतो वाह्यमण्डलादाक् यदिवा सर्वबाह्यमण्डलेन सह सर्वबाह्यमण्डलादर्वाक् सर्वाभ्यन्तरान्मण्डलात्परतो यावदध्वपूरिमाणं भवति तावन्निरूपयति-'अम्भितराए' इत्यादि, अभ्यन्तरेण मण्डलपदेन सह अभ्यन्तरान्मण्डलात्परतः सर्ववाह्यान्मण्डलाद गिति गम्यते, यदिवा सर्वबाझेन मण्डलपदेन सह सर्वबाह्यान्मण्डलादक सर्वाभ्यन्तरान्मण्डलात्परत इति गम्यते, योऽध्या एष णमिति वाक्यालकारे अध्वा कियानाख्यात इति वदेत् 1, भगवानाह–'ता' | इत्यादि, तावानध्वा पञ्चदशोत्तराणि योजनशतानि आख्यात इति वदेत्, भावना सुगमत्वान्न क्रियते। इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां प्रथम-प्राभृतस्य प्राभृतप्राभृतं ८ समाप्तं अनुक्रम [३४] ॥४४॥ अत्र प्रथमे प्राभूते प्राभृतप्राभृतं- ८ परिसमाप्तं तत् समाप्ते प्रथम प्राभूतं अपि परिसमाप्तं ~ 95~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy