SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ आगम चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) (१७) प्राभत [१], ............-- प्राभतप्राभता८1. -------------------- मलं [२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: N८प्राभृत प्रत सूत्रांक [२०] 125454 दीप अनुक्रम [३४] सूर्यप्रज्ञ- प्रकारेणाभ्यन्तरं प्रविशन द्वितीयस्य पण्मासस्य द्वितीयेऽहोरात्रे सवबाह्यान्मण्डलादवाक्तनं तृतीय मण्डलमुपसङ्गम्य चार प्राभूतेप्तिवृत्तिःचरति, तत्र यदा सूर्यः सर्वबाह्यान्मण्डलादर्वातनं तृतीयं मण्डलमुपसङ्कम्य चारं चरति तदा तन्मण्डलपदं अष्टाचत्वा-| (मल०) रिंशदेकषष्टिभागा योजनस्य वाहल्येन एक योजनशतसहस्रं षट् च योजनशतानि अष्टाचत्वारिंशदधिकानि द्विपश्चाश प्राभूत ॥४३॥ कषष्टिभागा योजनस्य १००६४८५२ आयामविष्कम्भेन-आयामविष्कम्भाभ्या, तथाहि-पूर्वस्मान्मण्डलादिदं मण्डलमायामविष्कम्भेन पञ्चभियोजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजनस्य हीनं, ततः पूर्वमण्डलविष्कम्भायामपरिमाणादेक योज-2 नशतसहस्रं षट् शतानि चतुष्पश्चाशदधिकानि पड्विंशतिश्चैकषष्टिभागा योजनस्वेत्येवंरूपात्पञ्च योजनानि पञ्चविंशबैक पष्टिभागा योजनस्य शोध्यन्ते, ततो यथोक्तमधिकृतमण्डलविष्कम्भायामपरिमाणं भवति, तथा त्रीणि योजनशतसहस्राणि अष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिके ३१८२७९ परिक्षेपतःप्रक्षिप्तं, तथाहि-प्राक्तनमण्डलादिदं मण्डलं पञ्चभियोजनैः पश्चशिता चैकषष्टिभागैर्योजनस्य विष्कम्भतो हीन, पश्चानां योजनानां पञ्चत्रिंशतकषष्टिभागानां परिरयपरिमाणं व्यवहारतोऽष्टादश योजनानि, ततस्तानि पूर्वमण्डलपरिरयपरिमाणात् शोध्यन्ते, ततो यथोक्तमधिकृतपरिरयपरिमाणं भवति, 'दिवसराई तहेव'त्ति दिवसरात्री तथैव प्रागिव वक्तव्ये, ते चैवम्-तया णं अट्ठारसमुहुत्ता राई भवइ चाहिं एगविभागमुहत्तेहिं ऊणा, दुधालसमुहत्ते दिवसे भवइ चाहिं एगहिभागमहत्तेहि अहिए' इति, 'एवं खस्वि'त्यादि || एतत्सूत्रं मागुक्तव्याख्यानानुसारेण स्वयं परिभाषनीयं, नवरं 'निवेढेमाणे' इति निवष्टयन निर्वेष्टयन हापयन् हापयनित्यर्थः, 'ता जया 'मित्यादि सुगम, अधुना प्रस्तुतवक्तव्यतोपसंहारमाह-'ता सवावि ण'मित्यादि, ततः सर्वाण्यपि 524 ~93~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy