SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक “चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१], ------ . ...-- प्राभूतप्राभूत [-], -------------------- मूलं [१] + गाथा ||१|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: -: प्रामृतं-१-प्रामृत प्रामृतं-१: [नमो अरिहंताणं] मू. (१) जयति नवनलिन कुवलय-वियसियसयवत्तपत्तलदलच्छो552 वीरोगयंदमयगल सललियगय विक्कमो मयवं वृ. इतस्तवो द्विधा । गुणोकिर्तनरूपः प्रणामरूपश्च, तत्र गुणात्कीर्तनरूपः साक्षादनयागाथयाऽमिहितः, प्रणामरूपः सामर्थ्य गमौ। यथा च सामर्थ्यगम्यता तथा भावयिष्यते । तत्र जयतिरागादिशत्रुनभिभवति, “जिज्ञिञ्चमिमवेइतिवचनात्" यद्यपिचनसंप्रतिरागादि शत्रूनभिभवतितेषामग्रेएव निर्मूलकाषंकषितच्चात्तथापितत्कलसिद्धच्च लक्षणामद्याप्यविच्युतमवतिष्ठति इतिफले हेतूपचाराजयतिइतितंयदिवासंप्रत्यपि "भगवानुभक्त्यानुध्यायमानोध्यात्रणामभिमवति रागादि क्लेशान् भत्तइ जिनवराणं खिद्येति पुव्वसश्चिया कम्मा इति" वचनात् ततो क्षयति इति फलं अथवा क्षयति सर्वानपि सुरासुरप्रमृतीन् प्राणिनः स्वगुणैरति शेते धातूनामनेकार्थत्वात्, यश्च सकल सुरासुरेभ्योपि स्वगुणैरतिशायी सप्रेथावतामवश्यं प्रणामाझे गुणैरधिकत्वात् ततो जयति किमुक्तं भवति तं प्रतिपणतोस्मि इति यतेन प्रणामरूपस्तवः सामथ्यगम्यो भावितःकोसावित्याह" वीरः शूरवीर विक्रान्ती वीरयतिस्म कषायादि शत्रून् प्रति विक्रामति स्मेति वीरः । इदंच वीर इति नामनयाष्टिकं किंतु यथावस्थितमन्येन साधारणं परीषहोपसर्गादि विषयं तिर्यञ्चमपि ॥१॥ दीप अनुक्रम [१] ~5~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy