________________
आगम
(१७)
प्रत
सूत्रांक
[१०७
- १०८]
गाथा:
दीप
अनुक्रम
[२०२
-२१६]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं + वृत्तिः)
प्राभृत [२०],
प्राभृतप्राभृत [-]
मूलं [१०७] + गाथा:
मुनि दीपरत्नसागरेण संकलित .........आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
Jale Etication intemation
| २२ कंसनाभः २३ कंसवर्णाभः २४ 'नीले रुप्पी य हवंति चत्तारि'त्ति नीले रुप्पे च शब्दे विषयभूते द्विद्विनामसम्भवात् सर्वसङ्ख्यया चत्वारः, तद्यथा - नीलः २५ नीलावभासः २६ रूप्पी २७ रूप्यवभासः २८ भासेति नामद्वयोपलक्षणं तद्यथा - भस्म २९ भस्मराशिः ३० तिलः ३१ तिलपुष्पवर्णकः २२ दकः ३३ दकवर्णः २४ कायः ३५ वन्ध्य ३६ इन्द्राग्निः ३७ धूमकेतुः ३८ हरिः ३९ पिङ्गलः ४० बुधः ४१ शुक्रः ४२ बृहस्पतिः ४३ राहुः ४४ अगस्तिः ४५ माणवकः ४६ कामस्पर्शः ४७ घुरः ४८ प्रमुखः ४९ विकटः ५० विसंधिकल्पः ५१ प्रकल्पः ५२ जटालः ५३ अरुणः ५४ अग्निः ५५ कालः ५६ महाकालः ५७ स्वस्तिका ५८ सौवस्तिकः ५९ वर्द्धमानकः ६० प्रलम्बः ६१ नित्यालोकः ६२ नित्योद्योतः ६३ स्वयंप्रभः ६४ अवभासः ६५ श्रेयस्करः ६६ खेमंकरः ६७ आभंकरः ६८ प्रभङ्करः ६९ अरजा ७० विरजा ७१ अशोकः ७२ वीतशोकः ७३ विवर्त्तः ७४ त्रिवस्त्रः ७५ विशालः ७६ शालः ७७ सुत्रतः ७८ अनिवृत्तिः ७९ एकजटी ८० द्विजटी ८१ करः ८२ करिकः ८३ राजः ८४ अर्गलः ८५ पुष्पः ८६ भावः ८७ केतुः ८८ सम्प्रति सकलशास्त्रो उपसंहारमाह-- "इय एस पागडत्था अभवजणहिययदुल्लभा इणमो उक्कित्तिया भगवई जोइसरायस्स पन्नत्ती ॥ १ ॥" इति, एवं उच्केन प्रकारेण अनन्तरमुद्दिष्टस्वरूपा प्रकटार्था-जिनवचनतत्त्ववेदिनामुत्तानार्थी, इयं चेत्थं प्रकटार्थापि सती अभव्यजनानां हृदयेन पारमार्थिकाभिप्रायेण दुर्लभा, भावार्थमधिकृत्या भव्यजनानां दुर्लभेत्यर्थः अभव्यत्वादेव तेषां सम्यग् जिनवचन परिणतेरभावात् उत्कीर्त्तिता-कथिता भगवती-ज्ञानैश्वर्या देवता ज्योतिपराजस्य - सूर्यस्य प्रज्ञप्तिः । एषा च स्वयंगृहीता सती यस्मै न दातव्या तत्प्रतिपादनार्थमाह-- 'एसा गहियावि' इत्यादि गाथाद्वयं, एषा-सूर्यप्रज्ञप्तिः
PornPrice Use Only
★ अत्र विंशति प्राभृतं परिसमाप्तं तत् पश्चात् उपसंहार-गाथा: आरम्भाः
~598~