________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभत [२०], .... -- प्राभतप्राभत [-1, ............... .. मूलं [१०७] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूर्यप्रज्ञ
i
सूत्रांक
[१06
-१०८]
गाथा:
'तत्थ खलु इत्यादि, तत्र-तेषु चन्द्रसूर्यनक्षत्रतारारूपेषु मध्ये ये पूर्वमष्टाशीतिसङ्ख्या ग्रहाः प्रज्ञप्ताः ते इमे, तद्यथा- २० प्राभृते प्तिवृत्तिः दा'इंगालए'इत्यादि सुगम, एतेषामेव नाम्नां सुखप्रतिपत्त्यर्थं सहणिगाधाषटमाह-"इंगालए वियालए लोहियके सणि- अष्ट्राशीतिः (मल) छरे पेव । आहुणिए पाहुणिए कणगसनामावि पंचेव ॥१॥ सोमे सहिए अस्सासणे या कजोगए य कवरए । अयकर गुहार पादुंदुभए वि य संखसनामावि तिन्नेव ॥२॥ तिन्नेव कंसनामा नीले रुप्पी य हुँति चत्तारि । भासतिलपुष्फवन्ने दगवन्ने सू१०५
काय बंधे य ॥ ३ ॥ इंदग्गि धूमकेऊ हरि पिंगलए बुधे य सुक्के य । वहसइ राह अगरछी माणयगे कामफासे य ॥४॥121
धुरए पमुहे वियडे विसंधिकप्पे तहा पहले य । जडियालए य अरुणे अग्गिल काले महाकाले॥५॥ सोस्थिय सोबमास्थियए वद्धमाणग तहा पलंवे य । निच्चालोए निच्चुलोए सर्यपभे चेव ओभासे ॥ ६ ॥ सेयंकर खेमकर आभंकर प*-- लाकरे य धोद्धये । अरए विरए य तहा असोग तह बीयसोगे य॥७॥ विमले वितत विवरथे विसाल तह साल सुथए।
चेव । अनियट्टी एगजडी य होइ थियडी य बोद्धये ॥ ८॥कर करिए रायऽग्गल बोजवे पुष्फ भाव केऊ य । अहासीइ गहा खलु नायबा आणुपुबीए ॥९॥" आसां व्याख्या-अङ्गारकः १ विकालकः २ लोहित्यकः ३ शनैश्चरः ४ आधु-12 निकः ५ प्राधुनिकः ६ 'कणगसनामावि पंचेव'त्ति कनकेन सह एकदेशेन समानं नाम येषां ते कनकसमाननामा-1 |नस्ते- पश्चैव प्रागुक्तक्रमेण द्रष्टव्याः, तद्यथा-कणः ७ कणकः ८ कणकणकः ९ कणवितानका १० कणसन्तानका ११ ॥२९५।। का'सोमे'त्यादि सोमः १२ सहितः १३ आश्वासनः १४ कार्योपगः १५ कर्वटकः १६ अजकरकः १७ दुन्दुभकः १८ शंख-12
समाननामस्त्रयस्तद्यथा-शः १९ शहनाभः २० शडवर्णाभः २१ । 'तिन्नेबे त्यादि त्रयः कंसनामाना, तद्यथा-सः।
दीप अनुक्रम [२०२-२१६]
~597~