________________
आगम
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
(१७)
प्राभत २०].....................--- प्राभतप्राभूत [-1, .....................-- मूल [१०५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१०५]
दीप अनुक्रम
सूर्यप्रज्ञ- लाउयवपणाभे पण्णत्ते, अस्थि लोहिए राहुविमाणे मंजिट्ठावण्णाभे पण्णते, अस्थि हालिद्दए राहुविमाणे २० प्राभूते निवृत्तिःशहलिद्दावण्णाभे पं०, अस्थि सुकिल्लए राहुविमाणे भासरासिवण्णाभे पं०, ता जया णं राहुदेचे आगच्छ- राहुक्रिया
माणे वा गच्छमाणे वा विज्वेमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेस्सं पुरच्छिमेणं आवरित्ता सू १०५ ॥२८॥
पचत्थिमेणं वीतीवतति, तया णं पुरच्छिमेणं चंदे सूरे वा उपदंसेति पञ्चस्थिमेणं राहू, जदा णं राहुदेवे आगच्छमाणे वा गच्छमाणे वा विउच्चमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणेणं आवरित्ता उत्तरेणं बीतीवतति, तदा णं दाहिणणं चंदे वा सूरे वा उवदंसेति उत्तरेणं राह, एतेणं अभिलावेणं पचस्थिमेणं आवरित्ता पुरच्छिमेणं बीतीवतति उत्तरेणं आवरित्ता दाहिणेणं वीतिवतति, जया णं राह देवे। आगच्छमाणे वा गच्छमाणे वा विउचमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणपुरच्छिमेणं आवरित्ता उत्तरपञ्चत्थिमेणं बीईवयइ तयाणे दाहिणपुरच्छिमेणं चंदे चा सूरे वा उवदंसेइ उत्तरपञ्चस्टिमेणं राह, जया कराह देवे आगच्छमाणे वा गच्छमाणे वा विउच्चमाणे चा परियारेमाणे या चंदस्स वा सूरस्स |वा लेसं दाहिणपञ्चत्थिमेणं आवरित्ता उत्तर पुरच्छिमेणं बीतीवतति तदा णं दाहिणपस्थिमेणं चंदे वा सूरे वा | उवदंसेति उत्तरपुरच्छिमेणं राह, एतेणं अभिलावेणं उत्तरपञ्चस्थिमेणं आवरेत्ता दाहिणपुरछिमेणं बीतीव-IR तति, उत्तरपुरच्छिमेणं आवरेत्ता दाहिणपचत्थिमेणं वीतीवयइ, ता जता णं राहू देवे आगच्छमाणे वा० चंदस्स | या सरस्स वा लेसं आवरेत्ता बीतीव० तदा णं मणुस्सलोए मणुस्सा वदति-राहुणा चंदे सूरे वा गहिते,
*CE6-
45
[१९९]
R२८७॥
JAMERatininamarana
~581~