SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [ १०५ ] दीप अनुक्रम [१९९] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:) प्राभृत [२०]. प्राभृतप्राभृत [-] मूलं [ १०५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः से राहू देवे जेणं चंदं वा सूरं वा गिण्हद, तत्थ जे ते एवमाहंसु ता अस्थि णं से राहू देवे जेणं चंदं वा सूरं वागिति से एवमाहंसु-ता राहू णं देवे चंदं वा सूरं वा गेव्हमाणे बुद्धतेणं गिव्हित्ता बुद्धतेणं मुयति बुद्धतेणं गिण्हित्ता मुद्धतेणं मुयइ मुद्धतेन गिव्हित्ता मुद्धतेणं मुयति, वामभुयन्तेणं गिव्हिसा वामभुयंतेणं मुयति वामभुयंतेणं गिव्हिसा दाहिणभुपतेणं मुयति दाहिणभुतेणं गिण्हिता यामनुयंतेणं मुयति दाहिणभुतेणं गिव्हित्ता दाहिणभुयंतेणं मुयति, तत्थ जे ते एवमाहंसु ता नत्थि णं से राहू देवे जेणं चंदं वा सूरं वा गेहति ते एवमाहंसु-तत्थ णं इमे पण्णरसकसिणपोग्गला पं० सं०-सिंघाणए जडिलए खरए खतए अंजणे खंजणे सीतले हिमसीयले केलासे अरुणाभे परिजए णभसूरए कविलिए पिंगलए राहू, ता जया णं एते | पण्णरस कसिणा २ पोग्गला सदा चंदरस वा सूरस्स वा लेसाणुबद्धचारिणो भवंति तता णं माणुसलोयंसि माणुसा एवं वदंति एवं खलु राहू चंदं वा सूरं वा गेण्हति एवं० २, ता जता णं एते पण्णरस कसिणा २ पोन्गला णो सदा चंदस्स वा सूररस वा लेसाणुबद्धचारिणो खस्तु तदा माणुसलोयम्मि मणुस्सा एवं वदंति एवं खलु राहू चंदं सूरं वा मेण्हति एते एवमाहंसु, वयं पुण एवं बदामो-ता राहू णं देवे महिहीए महाणुभावे वरवत्धधरे वराभरणधारी, राहुस्स णं देवस्स णव णामधेया पं० [सं० सिंघाडए जडिलए खरए खेतए उहुरे मगरे मच्छे कच्छ कण्णसप्पे, ता राहुस्स णं देवस्स विमाणा पंचवण्णा पं० तं०- किण्हा नीला लोहिता हालिदा सुकिल्ला, अस्थि काल राहुविमाणे खंजणवण्णाभे अस्थि नीलए राहुविमाणे For Para Lise Only ~ 580~ wor
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy