SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आगम चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) (१७) प्राभूत [१], ................--- प्राभूतप्राभत [४], ---................. मलं [१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूर्यमज्ञ प्रत (मल.) सूत्रांक [१५] दीप अनुक्रम [२९] चरंतितता णं अट्ठारसमुहत्ता राई भवइ चउहिं एगट्ठिभागमुहत्तेहिं ऊणा दुवालसमुहले दिवसे भवति चाहिं || १ प्राभृते प्तिवृतिः &ाएगहिभागमुहुत्तेहिं अहिए। एवं खलु एतेणुवाएणं पविसमाणा एते दुवे सरिया ततोऽणंतरातो तदाणंतरं मंड-IIमामृतलाओमंडलं संकममाणा पंच २जोयणा पणतीसे एगहिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्संतरंणिबुढे-II प्राभृतं माणा २ सबभंतरं मंडलं उवसंकमित्ता चारं चरंति, जया णं एते दुवे सूरिया सबभंतरं मंडलं उवसंकमिसा चारं चरंति तता णं णवणउति जोयणसहस्साई छच्च चत्ताले जोयणसते अण्णमण्णस्स अंतरं कट्टु चारं चरंति, तता णं उत्तमकट्टपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुष्टुत्ता राई भवति, एस णं दोचे छमासे एस णं दोबस्स छम्मासस्स पज्जवसाणे एस णं आइचे संवच्छरे, एस णं आइचसंवकछरस्स। पज्जवसाणे । (सूत्रं १५)चउत्थं पाहुडपाहुई समतं ॥१-४॥ 'ता केवइयं एए दुवे सूरिया इत्यादि, 'ता'इति प्राग्वत्, एतौ द्वावपि सूयौँ जम्बूद्वीपगतौ कियत्प्रमाणं परस्पर-I मन्तरं कृत्वा चारं चरतः, चरन्तावाख्याताविति भगवान् वदेत, एवं भगवता गौतमेन प्रश्ने कृते सति शेषकुमतविषयतत्त्वबुद्धिब्युदासाथै परमतरूपाः प्रतिपत्तीर्दर्शयति-तत्व खलु इमाओ'इत्यादि, 'तत्र' परस्परमन्तरचिन्तायां खलु|निश्चितमिमाः वक्ष्यमाणस्वरूपाः षट् प्रतिपत्तयो-यथास्वरुचि वस्त्वभ्युपगमलक्षणास्तैस्तैस्तीर्थान्तरीयैः श्रीयमाणाः प्रज्ञप्ताः |ता एव दर्शयति-तत्थेगे' इत्यादि, तेषां षण्णां तत्तत्प्रतिपत्तिप्ररूपकाणां तीर्थकानांमध्ये एके तीर्थान्तरीयाः प्रथम स्वशिष्य | प्रत्येवमाहुः-'ता एग'मित्यादि, ता इति पूर्ववदावनीयः, एक योजनसहनमेकं च ब्रयस्त्रिंशदधिकं योजनशतं परस्पर - - 6-46 ~57~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy