SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], ------------ प्राभृतप्राभृत [४], ------------------ मूलं [१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१५] दीप कावणे जोयणसए नव य एगट्ठिभागे जोयणस्स अपणमण्णस्स अंतरं कट्टपारंचरति आहियत्ति वइज्जा, तदा णं अट्ठारसमुहुत्ते दिवसे भवइ चाहिं एगट्ठिभागमुडुत्तेहिं ऊणे दुबालसमुहुत्ता राई भवद चरहिं एगट्ठिभागमुहुत्तेहिं अधिया, एवं खलु एतेणुवाएणं णिक्खममाणा एते दुवे सूरिया ततोणंतरातो तदाणंतरं मंडलातो मंडलं संकममाणा २पंच २ जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स अंतरं अभियद्धेमाणा २. सबबाहिरं मंडलं जबसंकमिसा चारं चरति, तता णं एग जोयणसतसहस्सं छच सट्टे जोयणसते अण्णमण्णस्स अंतरं कह चारं परति, ससाणं उत्तमकट्ठपसा उछोसिया अट्ठारसमुहसा राई। भवह, जहण्णए दुवालसमुहले दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, ते पविसमाणा सूरिया दोचं छम्मासं अपमाणा पढमंसि अहोरसंसि बाहिराणंतरं मंडलं उवसंकमित्ता चार चरंति, ता जया णं एते दुवे सूरिया बाहिराणंतरं मंडलं ख्वसंकमिशा चारं चरति तदा णं एग जोयणसयसहस्सं छच्च चउप्पण्णे जोयणसते छत्तीसं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्ठ चारं चरंति आहिताति बदजा, तदा णं अट्ठारसमुहत्ता राई भवई दोहिं एगट्ठिभागमुहत्तेहिं ऊणा दुवालसमुहुसे दिवसे| भवति दोहिं एगहिभागमुहत्तेहिं अहिए, ते पविसमाणा सरिया दोसि अहोरत्तंसि बाहिरं तचं मंडलं उपसंकमिशा चारं चरंति, ता जता णं एते दुवे सरिया बाहिरं तचं मंडलं उवसंकमित्ता चारं चरंति तता णं एग जोयणसयसहस्संछच अडयाले जोयणसते पावपणं च पगडिभागे जोयणस्स अण्णमण्णस्स अंतरं कह चारं KARERA अनुक्रम [२९] X ~56~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy