SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ आगम "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) (१७) प्राभृत [१९], ..................... प्राभूतप्राभत [-], -------------------- मुलं [१००] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१०० (मल०) गाथा: II न्यवस्थितानि ज्ञातव्यानि, किमुक्तं भवति ?-आकालं प्रतिनियतमेकैकं नक्षत्राणां तारकाणां च प्रत्येक मण्डलमिति, न||१९ प्राभृते तिवृत्तिः पत्थमयस्थितमण्डलत्योक्तावमाशङ्कनीयं यथतेषां गतिरेव न भवतीति, यत आह-तेऽविय'इत्यादि, तान्यपि-नक्ष- चन्द्रसूर्यात्राणि तारकाणि च, सूत्र पुंस्त्वनिर्देशः प्राकृतत्वात् , प्रदक्षिणावर्त्तमेव, इदै क्रियाविशेषणं, मेरुमनुलक्षीकृत्य चरन्ति, एतच दिपरिमाण मेरे लक्षीकृत्य प्रदक्षिणावर्त तेषां चरणं प्रत्यक्षत एवोपलक्ष्यत इति संवादि । 'रमणिपरे'त्यादि, रजनिकरदिनकराणां-18 सू१०० ॥२७६॥ | चन्द्रादित्यानामूर्यमधश्च सङ्कामो न भवति, तथाजगत्स्वाभाच्यात् , तिर्यक् पुनर्मण्डलघु सङ्क्रमण भवति, किंविशिष्टमित्याह-1 साभ्यन्तरवाय-अभ्यन्तरं च बाह्यं च अभ्यन्तरवाह्यं सहाभ्यन्तरबाह्येन वर्तते इति साभ्यन्तरबार्हा, एतदुक्तं भवति-I सर्वाभ्यन्तरामण्डलात्परतः तावन्मण्डलेषु सङ्घमणं यावत् सर्वबाह्य मण्डलं सर्ववाह्याच मण्डलार्वाक् तायन्मण्डलेषु सङ्कमणं यावत् सर्वाभ्यन्तरमिति। रपणियरे'त्यादि, रजनिकरदिनकराणां--चन्द्रादित्यानां नक्षत्राणां च महाग्रहाणां च चारविशेषेण-तेन तेन चारेण सुखदुःखविधयो मनुष्याणां भवन्ति, तथाहि-द्विविधानि सन्ति सदा मनुष्याणां कम्मोणि, तद्यथा-शुभवेद्यानि अशुभवेद्यानि च, कर्मणां च सामान्यतो विपाकहेतयः पत्र, तद्यथा-द्रव्य क्षेत्र कालो भायो भवश्व, उक्तं च-“उदयक्खयक्खओवसमोवसमा जं च कन्मुणो भणिया। दवं च खेत्तं कालं भवं च भावं च संपप्प ॥ १॥ |शुभकर्मणां प्रायः शुभवेद्यानां च कर्मणां शुभद्रव्यक्षेत्रादिसामग्री विपाकहेतुरशुभवेद्यानामशुभद्रव्यक्षेत्रादिसामग्री ततो यदा येषां जन्मनक्षत्रादिविरोधी चन्द्रसूर्यादीनां चारो भवति तदा तेषां प्रायो यान्यशुभवेद्यानि कर्माणि तानि तो तथाविर्धा विपाकसामग्रीमवाप्य विपाकमायान्ति, विपाकमागतानि च शरीररोगोत्पादनेन धनहानिकरणतो वा दीप अनुक्रम [१३३-१९६] ~ 559~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy