________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभत [१९], ...................---- प्राभूतप्राभूत [-1, ------------------- मूलं [१००] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१००
गाथा:
पष्टिसङ्ख्याका वेदितव्या इति भवन्ति सर्वसङ्ख्यया षट्पञ्चाशन्नक्षत्राणां पतयः, एकैका च पलिः षट्षष्टिसङ्खयेति ।। 'छावट्ठी'त्यादि, ग्रहाणामङ्गारकप्रभृतीनां सर्वसङ्ख्यया मनुष्यलोके षट्सप्तत्यधिक पतिशतं एकैका च परिभवति पद-11 पष्टिः-पट्पष्टिग्रहसङ्ख्या, अचापीय भावना-इह जम्बूद्वीपे दक्षिणतोऽर्द्धभागे एकस्य शशिनः परिवारभूता अङ्गारकप्रभृ-k तयोऽष्टाशीतिर्ग्रहाः, उत्तरतोऽर्द्धभागे द्वितीयस्य शशिनः परिवारभूता अङ्गारकप्रभृतय एवाटाशीतिः, तत्र दक्षिण-2
तोऽर्द्धभागे योऽङ्गारकनामा ग्रहस्तत्समश्रेणिव्यवस्थितौ दक्षिणभागे एव द्वावारको लवणसमुद्रे षट् धातकीखण्डे एक-TA पाविंशतिः कालोदे षट्त्रिंशदभ्यन्तरपुष्करार्दै इति पट्षष्टिः एवं शेषा अपि सप्ताशीतिम्रहाः पङ्क्त्या व्यवस्थिताः प्रत्येक पटूपष्टिवेदितव्याः, एवमुत्तरतोऽप्यर्द्धभागे अनारकप्रभृतीनामष्टाशीतर्पहाणां पतयः प्रत्येकं पट्पष्टिसयाका भावनीया | इति भयति सर्वसङ्ख्यया ग्रहाणां पट्सप्ततं पतिशतमेकैका च पतिः षट्षष्टिसझ्याकेति । ते मेरुमणुचरंती'त्यादि, ते-13 मनुष्यलोकवासिनः सर्वे चन्द्राः सर्वे सूर्याः सर्वे च ग्रहगणा अनवस्थितैः-यथायोगमन्यैरन्यनक्षत्रेण सह योगैरुपलक्षिताः मापयाहिणावचमंडला' इति प्रकर्षेण सर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षिण एव मेरुर्भवति यस्मिन्नाव-12 |तने-मण्डलपरिभ्रमणरूपे स प्रदक्षिणः प्रदक्षिण आवर्तों येषां मण्डलाना तानि तथा प्रदक्षिणावर्तानि मण्डलानि येषां : ते तथा, मेरुमनुलक्षीकृत्य चरन्ति, एतेनैतदुक्कं भवति-सूर्यादयः समस्ता अपि मनुष्यलोकवर्तिनः प्रदक्षिणावर्त्तमण्डल-11 गत्या परिभ्रमन्तीति, इह चन्द्रादित्यग्रहाणां मण्डलानि अनवस्थितानि, यथायोगमन्यस्मिन् अन्यस्मिन् मण्डले तेषां सञ्चारित्वात् , नक्षत्रताराणां तु मण्डलान्यवस्थितान्येव, तथा चाह-निक्खत्ते'त्यादि, नक्षत्राणां तारकाणां च मण्डला
दीप अनुक्रम [१३३-१९६]
~ 558~