SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१५], .... ......---- प्राभूतप्राभृत [-1, ------------------- मूलं [८५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत दीनां चारः सूत्रांक [८५]] दीप सूर्यप्रज्ञ- अभिवहितेणं मासेणं सूरे कति मंडलाइं चरति ?, ता सोलस मंडलाई चरति तिहिं भागेहिं ऊणगाई दोहि १५ प्राभूत विवृत्तिःअडयालेहिं सएहिं मंडलं छित्ता, अभिवहितेणं मासेणं नक्खत्ते कति मंडलाई चरति ?, ता सोलस मंडलाईनक्षत्र नक्षत्रादि(मल) चरति सीतालीसएहिं भागेहि अहियाई चोद्दसहिं अट्ठासीएहिं मंडलं छेत्ता (सूत्रं ८५) मासैश्चन्द्राII ता नक्खत्ते णमित्यादि, ता इति पूर्ववत् , नक्षत्रेण मासेन चन्द्रः कति मण्डलानि चरति, एवं गौतमेन प्रश्ने कृते भगवा- स् ८५ नाह-'तेरसे'त्यादि, त्रयोदश मण्डलानि चतुर्दशस्य मण्डलस्य त्रयोदश सप्तषष्टिभागान , कथमेतदवसीयते इति चेत, उच्यते, त्रैराशिकबलात् , तथाहि-यदि सप्तपट्या नक्षत्रमासैरष्टौ शतानि चतुरशीत्यधिकानि मण्डलानां लभ्यन्ते तत एकेन नक्षत्रमासेन किं लभामहे ?, राशित्रयस्थापना-६७१८८४।१। अत्रान्त्येन राशिना गुणनं जातः स ताबानेव तस्य सप्तपश्या भागहरणं लब्धानि त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य त्रयोदश सप्तपष्टिभागाः १३ ।।ता नक्खत्तेण-12 मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगम, भगवानाह–ता तेरसे'त्यादि, त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य मचतुश्चत्वारिंशतं सप्तपष्टिभागान् , तथाहि-यदि सप्तषट्या नाक्षत्रैर्मासनव शतानि पश्चदशोत्तराणि मण्डलानां सूर्यस्य लभ्यन्ते तत एकेन नाक्षत्रेण मासेन कति मण्डलानि लभामहे !, राशित्रयस्थापना ६७ । ९१५ । १ । अत्रान्त्येन| २५०॥ राशिना मध्यराशेर्गुणनं तत आयेन राशिना भागहारो लब्धानि त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य चतुश्च-11 त्वारिंशत् सप्तपष्टिभागाः १३ ।। 'ता नक्खत्ते'त्यादि नक्षत्रविपर्य प्रश्नसूत्र सुगर्म, भगवानाह-'ता तेरसे'|त्यादि, त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य अर्द्धसप्तचत्वारिंशत-सार्द्धपटूचत्वारिंशतं सप्तपष्टिभागान् चरति, अनुक्रम [११७] ~507~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy