SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [४] दीप अनुक्रम [११६] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:) प्राभृत [१५], प्राभृतप्राभृत [-] मूलं [८४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः सूर्यप्रश मिवृत्तिः ( मल० १२४८ ॥ Education Internatio त्ता विजेति विजहति विष्वजति विगतजोगी यावि भवति, ता जता णं सूरं गतिसमावणं णक्खत्ते (ग) २ १५ प्राभृते गतिसमावण्णे पुरच्छिमाते भागाते समासादेति, पु० २ ता नरेण सद्धिं जोये जुंजति २ सा जोयं अनुपरि यहति २ ता जाव विजेति विगतजोगी यावि भवति । (सूत्रं० ८४ ) चन्द्रादीनां गतितारत वं सू. ८४. 'ता जया णमित्यादि, ता इति पूर्ववत् यदा णमिति वाक्यालङ्कारे चन्द्रं गतिसमापनमपेक्ष्य सूर्यो गतिसमापन्नो विवक्षितो भवति, किमुक्तं भवति ? - प्रतिमुहूर्त्त चन्द्रगतिमपेक्ष्य सूर्यगतिश्चिन्त्यते तदा सूर्यो गतिमात्रया एक मुहूर्त्तगतगतिपरिमाणेन कियतो भागान् विशेषयति ?, एकेन मुहूर्त्तेन चन्द्राक्रमितेभ्यो भागेभ्यः कियतोऽधिकतरान् भागान् सूर्य आक्रामतीति भावः, भगवानाह - द्वापष्टिभागान् विशेषयति, तथाहि चन्द्र एकेन मुहूर्तेन सप्तदश भागशतान्यष्टपयधिकानि गच्छति १७६८ सूर्योऽष्टादश शतानि त्रिंशदधिकानि १८३० ततो भवति द्वापष्टिभागकृतः परस्परं विशेषः, 'ता जया णमित्यादि, ता इति प्राग्वत्, यदा चन्द्रं गतिसमापनमपेक्ष्य नक्षत्रं गतिसमापनं विवक्षितं भवति तदा नक्षत्रं गतिमात्रया - एक मुहूर्त्तगतपरिमाणेन कियन्तं विशेषयति ?, चन्द्राक्रमितभ्यो भागेभ्यः कियतो भागानधिकान् आक्रामतीति भावः, भगवानाह सप्तपष्टिभागान्, नक्षत्रं ह्येकेन मुहूर्त्तेनाष्टादश भागशतानि पञ्चत्रिंशदधिकानि गच्छति | चन्द्रस्तु सप्तदश भागशतानि अष्टषष्यधिकानि तत उपपद्यते सप्तषष्टिभागकृतो विशेषः, 'ता जया णमित्यादि प्रश्नसूत्रं प्राग्वद् भावनीयं भगवानाह - 'ता पंचे त्यादि, पञ्च भागान् विशेषयति--सूर्याक्रान्तभागेभ्यो नक्षत्राक्रान्तभागानां पञ्चभिरधिकत्वात् तथाहि सूर्यः एकेन मुहर्त्तेनाष्टादश भागशतानि त्रिंशदधिकानि गच्छति नक्षत्रमष्टादश भागशतानि For Parata Use Only ~ 503~ ॥२४८॥
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy