SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१४], ------------------- प्राभृतप्राभृत [-], -------------------- मूलं [८२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [८२] दीप पतिमुहूर्त यावन्मात्रं यावन्मात्रं शनैः शनैश्चन्द्रः प्रकटो भवति तथा अन्धकारपक्षे प्रतिपत्मथमक्षणादारभ्य प्रतिमुहूर्त | तावन्मात्रं तावन्मानं शनैः शनैश्चन्द्र आवृत उपजायते, तत एवं सति यावत्येवान्धकारपक्षे ज्योत्स्ना सावत्येव शुक्लपक्षेऽपि प्राप्ता, परं शुक्लपक्षे या पञ्चदश्यां ज्योत्स्ना साऽधकारपक्षादधिकेति अंधकारपक्षात् शुक्लपक्षे ज्योत्स्ना प्रभूता आख्यातेति,15 'ता कहं ते'इत्यादि, ता इति पूर्ववत्, कियती ज्योत्स्नापक्षे ज्योत्स्ना आख्याता इति वदेत् !, भगवानाह-परीत्ताःपरिमिताश्च असोया भागा निर्विभागाः। एवमन्धकारसूत्राण्यप्युक्तानुसारेण भावनीयानि, नवरमन्धकारपक्षेमावास्थायां योऽन्धकारः स ज्योत्स्नापक्षादधिक इति ज्योत्स्नापक्षादन्धकारपक्षेऽन्धकार प्रभूत आख्यात इति वदेत् ॥ इति 81 इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां चतुर्दशम-प्राभृतं समाप्त तदेवमुक्त चतुर्दशं प्राभृतं, सम्पति पञ्चदशमारभ्यते-तस्य चायमर्थाधिकारो यथा'कः शीघ्रगतिर्भगवन् ! आख्यात' इति ततस्तद्विषयं प्रश्नसूत्रमाहMIता कह ने सिग्घगती वत्थू आहितेति षदेना ?, ता एतेसि णं चंदिमसूरियगहगणनक्खत्ततारारूवाणं| चंदेहितो सरे सिग्घगती सूरहितो गहा सिग्धगती गहेहिंतो गक्खत्ता सिग्घगती णक्खत्तेहितो तारा सिग्घगती, सबप्पगती चंदा सबसिग्घगती तारा, ता एगमेगेणं मुहुसेणं चंदे केवतियाई भागसताई। गच्छति !, ताजं जं मंडलं उपसंकमित्ता चारं चरति तस्स २ मंडलपरिक्खेवरस सत्तरस अडसहि अनुक्रम [११४] अत्र चतुर्दशं प्राभृतं परिसमाप्तं अथ पञ्चदशं प्राभृतं आरभ्यते ~496~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy