SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१३], ------------------ प्राभृतप्राभृत [-], ------------------- मूलं [८१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुत्रांक [८१] दीप अनुक्रम [११३] सूर्यप्रज्ञ- Kान्तरे मण्डले तत् पाश्चात्यायनगतत्रयोदशकादूई वेदितव्यं, तस्यैव सम्भवास्पदत्वात् , द्वितीयं सर्यबाह्ये मण्डले तय विवृत्तिः पर्यन्तयत्ति प्रतिपत्तव्यं, 'एयाई खलु ताणि इत्यादि निगमनवाक्यं सुगम, तदेवमेकं चन्द्रमसमधिकृत्य द्वितीयायन चन्द्रायनम (मल०) वक्तव्यतोक्ता, एतदनुसारेण च द्वितीयमपि चन्द्रमसमधिकृत्य द्वितीयायनवक्तव्यता भावनीया, एवं तस्य पश्चिमभागेष्टलचार सप्त चतुःपञ्चाशत्कानि परचीर्णाचरणीयानि सप्त त्रयोदशकानि स्वयंचीर्णाचरणीयानि वक्तव्यानि, पूर्वभागे पटू चतुःपश्चा- सू८१ ॥२४२|| शत्कानि परचीर्णाचरणीयानि पटू त्रयोदशकानि स्वयंचीर्णप्रतिचरणीयानि, 'एतावता इत्यादि, एतावता कालेन द्वितीय चन्द्रायणं समाप्तं भवति, 'ता नक्खत्ते त्यादि, यवं द्वितीयमप्ययनमेतावत्प्रमाणं ता इति-ततो नाक्षत्रो मासो न चान्द्रो मासो भवति नापि चान्द्रो मासो नाक्षत्रो मासः, सम्प्रति नक्षत्रमासात् कियता चन्द्रमासोऽधिक इति जिज्ञासुः | पनं करोति-ता नक्वत्ताओ मासाओ'इत्यादि, ता इति-तत्र नाक्षात्रात् मासात् चन्द्रः चन्द्रेण मासेन किमधिक चरति 1, एवं प्रक्षे कृते भगवानाह-'ता दो अद्धमंडलाई इत्यादि, द्वे अर्द्धमण्डले तृतीयस्थार्जुमण्डलस्याष्टी सप्तपष्टि*भागान् एकं च सप्तपष्टिभागमेकत्रिंशद्धा छित्त्वा तस्य सत्कानष्टादश भागान अधिकं चरति, एतच प्रागुक्तमेकायनेऽधि-12 | कमेकमण्डलमित्यादि द्विगुणं कृत्वा परिभाषनीयं, सम्पति यावता चन्द्रमासः परिपूर्णो भवति तावन्मावतृतीयायनयक्तव्यतामाह-'तातचायणगए चंदे'इत्यादि, इह द्वितीयायनपर्यन्ते चतुर्दशेऽर्द्धमण्डले पड्विंशतिसमासप्तपष्टिभागमात्रमाक्रान्तं, तच्च परमार्थतः पञ्चदशमीमण्डलं वेदितव्यं, बहु तदभिमुखं गतत्वात् , तदनन्तरं नीलवत्पर्वतप्रदेशे साक्षात् ॥२४२।। पाखदशमीमण्डलं प्रविष्टस्तत्प्रविष्टश्च प्रथमक्षणादूचं सर्वबाह्यानन्तरातिनद्वितीयमण्डलाभिमुखं चरति, ततस्तस्मिन्नेव ! SHAREnicatininaima ~491~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy