SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१३], ------------------ प्राभृतप्राभृत [-], ------------------- मूलं [८१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: - प्रत सुत्रांक [८१] दीप अनुक्रम [११३] चतुर्दशपर्यन्तानि सप्ताद्धमण्डलानि चीर्णानि, पश्चिमभागे च तृतीयादीन्येकान्तरितानि त्रयोदशपर्यन्तानि पडीमण्ड-18 लानि, तन्त्र पूर्वभागे पश्चिमभागे वा यत् प्रतिमण्डलं स्वयं चीर्णमन्यचीर्ण वा चरति तन्निरूपयति-ता दोच्चायणगए। 18| इत्यादि, ता इति पूर्ववत् द्वितीयायनगते चन्द्रे पौरस्त्यात् भागान्निष्कामति, किमुक्तं भवति ?-पौरस्त्ये भागे चार चरति, सप्त चतुःपञ्चाशत्कानि भवन्ति यानि चन्द्रः परस्वेति तृतीयार्थे षष्ठी परेण सूर्यादिना चीर्णानि प्रतिचरति, सप्त 18च त्रयोदशकानि भवन्ति यानि चन्द्र आत्मनैव चीर्णानि प्रतिचरति, इयमन भावना-मेरोः पूर्वस्यां दिशि यो भागः। स पूर्वभागो यश्चापरस्यां दिशि स पश्चिमभागः, तत्र पूर्वभागे सप्तस्वपि द्वितीयादिवेकान्तरितेषु चतुर्दशपर्यन्तेषु सप्तप-121 ष्टिभागप्रविभक्तेषु प्रत्येक चतुःपञ्चाशतं सप्तपष्टिभागान् चन्द्रः परेण सूर्यादिना चीर्णोन प्रतिचरति, त्रयोदश त्रयोदशा, सप्तपष्ठिभागान स्वयंचीर्णानिति, 'ता दोचायणगए'इत्यादि, तस्मिन्नेय चन्द्रमसि द्वितीयायनगते पश्चिमभागानिष्का मति-पश्चिमभागे चारं चरति, पटु चतुःपञ्चाशत्कानि भवन्ति यानि चन्द्रः 'परस्मेति परेण सूर्यादिना चीर्णानि प्रतिचिरति, षट् त्रयोदशकानि यानि चन्द्रः स्वयंचीर्णानि प्रतिचरति, अत्रापीय भावना-पश्चिमे भागे षट्स्वपि तृतीयादिवे कान्तरितेषु प्रयोदशपर्यन्तेषु अर्बमण्डलेषु सप्तपष्टिभागप्रविभक्तेषु प्रत्येक चतुःपञ्चाशतं चतुःपञ्चाशतं - सप्तपष्टिभागान पर चीर्णान् चरति, त्रयोदश सप्तपष्टिभागान स्वयंचीणानिति, 'अबराई खलु दुवे'इत्यादि, अपरे खलु त्रयोदशके 181 तस्मिन्नयने तो ये चन्द्रः फेनाध्यसामान्ये-केनाप्यनाचीर्णपूर्वे स्वयमेव प्रविश्य चारं चरति, 'कयराई खलु'इत्यादि [प्रश्नसूत्रं सुगम, इमाई खल्लु' इत्यादि निर्वचनवाक्यमे तद्, एतच्च प्रायो निगदसिद्धम् , नवरमेकं यत् त्रयोदशकं सर्वाभ्य 6--05 ~ 490~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy