SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१३], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [८१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत (मल०) सुत्रांक [८१] दीप अनुक्रम [११३] सूर्यग्रज- सयमेव पविद्वित्ता २ चारं चरति, इच्चेसो चंदमासोऽभिगमणणिक्खमणहिणियुड्डिअणवहितसंठाणसंठितीवि- १३प्राभृते तिवृत्तिः18|उवणगिढिपत्ते रूवी चंदे देवे २ आहितेति वदेज्जा (सूत्र ८१)॥ ॥ तेरसमं पाहुडं समत्तं ॥ चन्द्रायनम | 'ता चंदेण अदमासेण'मित्यादि ता इति' पूर्ववत् चान्द्रेण अर्द्धमासेन प्रागुक्तस्वरूपेण चन्द्रः कति मण्डलानि Nण्डलचा चरति !, भगवानाह-'ता चोइसे'त्यादि चतुर्दश सचतुर्भागमण्डलानि-पञ्चदशस्य मण्डलस्य चतुर्भागसहितानि मण्ड-IN सू८१ ॥२३८॥ लानि चरति, एकं च चतुर्विंशशतभागं मण्डलस्य, किमुक्तं भवति ?-परिपूर्णानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्ड-18 लस्प चतुर्भाग-चतुर्विंशत्यधिकशतसत्कै कत्रिंशद्भागप्रमाणमेकं च चतुर्विशशतभागं मण्डलस्य, सर्वसझपया द्वात्रिंशत पञ्चदशस्य मण्डलस्य चतुर्विशत्यधिकशतभागान् चरतीति, कथमेतदवसीयते इति चेत् , उच्यते, त्रैराशिकवलात, तथाहि-15 यदि चतुर्विशत्यधिकेन पर्वशतेन सप्तदशा शतान्यष्टपश्यधिकानि मण्डलानां लभ्यन्ते तत एकेन पर्वणा किं लभ्यते । राशित्रयस्थापना १२४ । १७६८ । १ । अत्रान्त्येन राशिना मध्यराशिर्गुण्यते स च तावानेव जातः, तत्रायेन राशिना || भागहरणं लब्धाश्चतुर्दश शेषास्तिष्ठन्ति द्वात्रिंशत् १४१३४ तत्र छेद्यच्छेदकराश्योकेिनापवर्त्तना क्रियते, तत इदमाग-12 अच्छति-चतर्दश मण्डलानि पश्चदशस्य मण्डलस्य षोडश द्वापष्टिभागाः १४ । उक्त चैतदन्यत्रापि-"चोइस य मंडलाई विसहिभागा य सोलस हविज्जा । मासद्धेण उडुबई एत्तियमित्तं चरइ खित्तं ॥१॥"ता आइयेण'मित्यादि, आदित्येनार्द्धमासेन चन्द्रः कति मण्डलानि चरति !, भगवानाह-'ता सोलसे'त्यादि, षोडश मण्डलानि चरति, पोडशमण्डल चारीची ॥२३८॥ ४ तदा अपरे खलु द्वे अष्टके-चतुर्विंशत्यधिकशतसत्कभागाष्टकप्रमाणे ये केनाप्यसामान्ये-केनाप्यनाचीर्णपूर्वे चन्द्रः स्वयमेव | । ~483~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy