SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१२], ------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [७८] दीप | इयमन भावना-एकया दवरिकया वुझ्या कल्पितया पूर्वापरायतया एकया च दक्षिणोत्तरायतया मंडल समकालं विभ व्यते, विभक्तं च सच्चतुर्भागतया जातं, तद्यथा-एको भाग उत्तरपूर्वस्यामेको दक्षिणपूर्वस्यामेको दक्षिणापरस्यामेकोऽपरो|त्तरस्यामिति, तत्र दक्षिणपौरस्त्ये-दक्षिणपूर्वं चतुर्भागमण्डले-चतुर्भागमात्रे मण्डले मण्डलचतुर्भाग इत्यर्थः, एकत्रिंशदागप्रमाणे सप्तविंशति भागानुपादाय-गृहीत्वा आक्रम्येत्यर्थः, अष्टाविंशतितमं च भाग विंशतिधा छिच्या तस्य सत्कानष्टादश भागानुपादाय-आक्रम्य दोपैखिभिरेकत्रिंशत्सत्कर्भागाभ्यां च कलाभ्यामेकस्य एकत्रिंशत्सत्कस्य भागस्य सत्काभ्यां|| द्वाभ्यां विंशतितमाभ्यां भागाभ्यां दक्षिणपश्चिमं चतुर्भागमण्डलं मण्डलचतुर्भागमसम्प्राप्तोऽस्मिन् प्रदेशे स चन्द्रश्चनातिछत्ररूपं योगं युनति करोति, एनमेव 'तद्यथेत्यादिना भावयति, उपरि चन्द्रो मध्ये नक्षत्रमधस्ताचादित्य इति, इह मध्ये नक्षत्रमित्युक्त ततो नक्षत्रविशेषप्रतिपयर्थ प्रश्नं करोति-तं समयं च णमित्यादि, तस्मिन् समये चन्द्रः केन| नक्षत्रेण युनक्ति-योगं करोति !, भगवानाह-'ता' इत्यादि, ता इति पूर्ववत् , तस्मिन् समये चित्रया सह योगं करोति, तदानीं च चित्रायाश्चरमसमयः॥ " इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां द्वादशम-प्राभूतं समाप्त तदेवमुक्तं द्वादशं प्राभृतं, सम्प्रति त्रयोदशमारभ्यते-तस्य चायमाधिकारो यथा-'चन्द्रमसो वृद्ध्यपवृद्धी वक्तव्ये इति ततस्तद्विषयं प्रश्नसूत्रमाहता कहं ते चंदमसो बहोवही आहितेति वदेजा?, ता अट्ठ पंचासीते मुहत्तसते तीसं च बाबहिभागे मुहु-1 अनुक्रम [११०] अत्र द्वादशं प्राभृतं परिसमाप्तं अथ त्रयोदशं प्राभृतं आरभ्यते ~ 474~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy