________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१२], ------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [७८]
दीप
सूर्यप्रज्ञ- प्रसिद्धं तदाकारो योगोऽपि छत्र, छत्रात्-सामान्यरूपात् उपर्यन्यान्यच्छत्रभावतोऽतिशायि छत्रं छत्रातिच्छत्रं तदा- १ माइते निवृत्तिःकारो योगोऽपि छत्रातिच्छत्रं, युगमिव नद्धो युगनद्धः, यथा युगं वृषभस्कन्धयोरारोपित्तं वर्तते तद्वत् योगोऽपि यः प्रति-वृषभानुजा (मल भाति स युगनद्ध इत्युच्यते, घनसम्मई रूपः यत्र चन्द्रः सूर्यो वा ग्रहस्य नक्षत्रस्य वा मध्ये गच्छति, प्रीणितः-उपचयाताया यो॥२३॥
नीतः यः प्रथमतश्चन्द्रमसः सूर्यस्य वा एकतरस्य ग्रहेण नक्षत्रेण वा एकतरेण जातस्तदनन्तरं द्वितीयेन सूर्यादिना राहो- गाःसू ७४
पचयं गतः स प्रीणित इति भावः, माण्डूकप्लुतो नाम दशमः, तत्र माण्डूकप्लुत्या यो जातो योगः स माण्डूकप्लुतः, स पाच ग्रहेण सह वेदितव्यः, अन्यस्य माण्डूकप्टुतिगमनासम्भवात् , उक्तं च-"चन्द्रसूर्यनक्षत्राणि प्रतिनियतगतानि प्रहा-IX
स्यनियतगतय"इति, तदित्थं यथावबोध दशानामपि योगानां स्वरूपमात्रभावना कृता यथासम्पदायमन्यथा वा वाच्या, तत्र युगे छत्रातिच्छन्त्रवर्जाः शेषा नवापि योगाः प्रायो बहुझो बहुषु च देशेषु भवन्ति, छत्रातिच्छत्रयोगस्तु कदाचित् कस्मिंश्चिदेव देशे ततस्तद्विपयं प्रश्नसूत्रमाह-ता एएसिण'मित्यादि, ता इति पूर्ववत्, एतेषामनन्तरोदितानां |
चन्द्रादीनां पञ्चानां संवत्सराणां मध्ये छत्रातिच्छत्र योगं चन्द्रः कस्मिन् देशे युनक्ति-करोति ?, भगवानाह-'ता'इत्यादि, मता इति पूर्ववत् जम्बूद्वीपस्य द्वीपस्योपरि प्राचीनापाचीनायतया उदग्दक्षिणायतया अत्र चशब्दोऽनुक्को द्रष्टव्यः यदिवा
चित्रविभक्तिनिर्देशादेव समुच्चयो लब्ध इति चशब्दो नोक्तः, यथा 'अहरहर्नयमानो गामश्वं पुरुष पशु-वैवश्वतो न तृष्यति | सुराया इव दुर्मदी' इत्यन, चादयो हि पदान्तराभिहितमेवार्थ स्पष्टयति न पुनः स्वातन्त्र्येण कमप्यर्थमभिदधति इति ॥२२॥ निणीतमेतत् स्वशब्दानुशासने, जीवया-प्रत्यञ्चया दवरिकया इत्यर्थः, मण्डलं चतुर्विंशत्यधिकेन शतेन छिया-विभज्य,
अनुक्रम [११०]
~ 473~