________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१२], ------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[७६]
दीप
सूर्यप्रज्ञ- लब्धा दश मुहूर्ताः १०, शेपास्तिष्ठन्ति विंशतिः, सा द्वापष्टिभागकरणार्थ द्वापट्या गुण्यते, जातानि द्वादश शतानि चत्वारि- १२माम विवृत्तिः शदधिकानि १२५०, तेषां सप्तपट्या भागो हियते, लब्धा अष्टादश द्वाषष्टिभागाः, शेषास्तिष्ठन्ति चतुस्त्रिंशत् द्वापष्टिभागस्य
आवृत्तयः (मल०)| सप्तपष्टिभागाः, तत आगतं पुष्यस्य दशसु मुहूर्तेष्वेकस्य च मुहूर्त्तस्याष्टादशसु द्वापष्टिभागेष्येकस्य च द्वाषष्टिभागस्य चतु-II
सू७६ ॥२२५
स्विंशति सप्तपष्टिभागेषु गतेषु एकोनविंशतौ च मुहूर्तेष्वेकस्य च मुहूर्तस्य त्रिचत्वारिंशति द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभालागस्य त्रयस्त्रिंशति सप्तपष्टिभागेषु शेपेषु प्रथमाश्रावणमासभाविन्याऽऽवृत्तिः प्रवर्तते इति । (अथ द्वितीयश्रावणमासभाब्या-141 है वृत्तिविषयं प्रश्नसूत्रमाह) ता एएसिण'मित्यादि, ता इति पूर्ववत् , एतेषां-अनन्तरोदितानां चन्द्रादीनां पश्चानां संवत्सराणां मामध्ये द्वितीयां वार्षिकी श्रावणमासभाविनीमावृत्तिं चन्द्रः केन नक्षत्रेण युनक्ति-केन नक्षत्रेण युक्तः सन् चन्द्रो द्वितीयामा-1
वत्ति प्रारम्भयति', एवं प्रश्ने कृते सति भगवानाह-"ता संठाणाहि' इत्यादि, ता इति पूर्ववत् , संस्थानाभि:-संस्थानाशPाब्देन मृगशिरोनक्षत्रमभिधीयते, तथा प्रवचने प्रसिद्धः, ततो मृगशिरोनक्षत्रेण युक्तश्चन्द्रमा द्वितीयां श्रावणमासभाविनी-1 |मावृत्तिं प्रवर्त्तयति, तदानीं च मृगशिरोनक्षत्रस्य एकादश मुहूत्ता एकस्य च मुहूर्तस्य एकोनचत्वारिंशत् द्वापष्टिभागा एकस्य |
च द्वापष्टिभागस्य त्रिपश्चाशत् सप्तपष्टिभागाः शेषाः, तथाहि-इह या द्वितीया श्रावणमासभाविन्यावृत्तिः सा माक्पद-13 KIर्शितकमापेक्षया तृतीया ततस्तरस्थाने त्रिको प्रियते, स रूपोनः कार्य इति जातो द्विकस्तेन प्राक्तनो भुवराशिः पञ्च श-IC॥२२५।। मातानि त्रिसप्तत्यधिकानि महत्तानामेकस्य च मुहर्तस्य पत्रिंशत द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य षट् सप्तपष्टिभागाः
५७३ । । । इत्येवंप्रमाणो गुण्यते, जातान्येकादश शतानि षट्चत्वारिंशदधिकानि मुहूर्तानां ११४६ द्वासप्तति
अनुक्रम [१०८]
REaratunintamature
FaPanmumyam uncom
~ 457~