________________
आगम
(१७)
प्रत
सूत्रांक
[ ७६ ]
दीप
अनुक्रम [१०८]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
प्राभृत [१२],
प्राभृतप्राभृत [-]
मूलं [ ७६ ]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः
सूर्यप्रश
वृित्तिः
( मल० )
||२२० ॥
रस य अयणसमा आउट्टीओ जुगंमि दस होंति । चंदस्स य आउट्टी सयं च चोत्तीसयं चैव ॥१॥” अथ कथमवसीयते सूर्यस्यावृत्तयो युगे दश भवन्ति चन्द्रमसश्चावृत्तीनां चतुस्त्रिंशं शतमिति, उच्यते, उक्तं नाम आवृत्तयो भूयो भूयो दक्षिणोत्तर* गमनरूपास्ततः सूर्यस्य चन्द्रमसो वा यावन्त्ययनानि तावत्य आवृत्तयः, सूर्यस्य चायनानि दश, एतच्चावसीयते त्रैराशि४५ कबलात् तथाहि यदि व्यशीत्यधिकेन शतेन दिवसानामेकमयनं भवति ततोऽष्टादशभिः शतैस्त्रिंशदधिकः कति अयनानि लभ्यन्ते, राशित्रयस्थापना १८३ । १ । १८३० । अत्रान्त्येन राशिना मध्यमस्य राशेर्गुणनं एकस्य च गुणने * तदेव भवतीति जातान्यष्टादश शतानि त्रिंशदधिकानि १८३० तेषामाद्येन राशिना व्यशीत्यधिकशतप्रमाणेन भागहरणं ॐ लक्ष्धा दश, आगतं युगमध्ये सूर्यस्य दश अयनानि भवन्तीत्यावृत्तयोऽपि दश, तथा यदि त्रयोदशभिर्दिवसैश्चतुश्चत्वारिंशता
च सप्तषष्टिभागैरेकं चन्द्रस्यायनं भवति ततोऽष्टादशभिर्दिवसशतैस्त्रिंशदधिकैः कति चन्द्राययनानि भवन्ति । । १ । * १८३० । तत्राद्ये राशौ सवर्णनाकरणार्थं त्रयोदशापि दिनानि सप्तषष्ट्या गुण्यन्ते, गुणयित्वा चोपरितनाश्चतुश्चत्वारिंशत्सप्तषष्टिभागाः प्रक्षिप्यन्ते, जातानि नव शतानि पञ्चदशोत्तराणि ९१५, यानि चाष्टादश शतानि त्रिंशदधिकानि तान्यपि सवर्णनार्थं सप्तपश्या गुण्यन्ते, जातानि द्वादश लक्षाणि द्वे सहस्रे पटू शतानि दशोत्तराणि १२०२६१० तश्चैवंरूपेणान्त्येन राशिना मध्यमस्य राशेरेककरूपस्य गुणनं, एकस्य च गुणने तदेव भवतीत्येतावानेव राशिर्जातस्तस्य नवभिः शतैः पञ्चदशोत्तरैर्भागो हियते लब्धं चतुस्त्रिंशं शर्त १३४ एतावन्ति चन्द्रायणानि युगमध्ये भव न्तीत्येतावत्यश्चन्द्रमस आवृत्तयः । सम्प्रति का सूर्यस्यावृत्तिः कस्यां तिथी भवतीति चिन्तायां यत्पूर्वाचार्यैरुपदर्शितं
For Parts Only
~ 447~
१२ प्राभृते
आवृत्तयः सू ७६
॥२२०॥
wor