________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [१२], -------------------- प्राभूतप्राभृत [-], ---------- ------ मूलं [७६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[७६]
दीप
संठाणाहिं संठाणाणं एफारस मुहत्ते ऊतालीसं च वावविभागा मुहत्तस्स बाबविभागं च सत्तद्विधा छत्ता तेपणं चुणिया भागा सेसा, तं समय सूरे केणं णक्वत्तेणं जोएति ? ता पूसेणं, पूसस्स गं तं य ज पढमया, | एतेसि णं पंचण्हं संवच्छराणं तथं चासिक्किं आउदि चंदे केणं णक्खसेणं जोएइ, ता विसाहाहिं विसा| हाणं तेरस मुहुत्ता चप्पणं च वावट्ठिभागा मुहुत्तस्स पावट्ठिभागं च सत्तद्विधा छेत्ता चत्तालीस चुणिया &भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता प्रसेणं, प्रसस्स तं चेव, ता एतेसि णं पंचहर |संबच्छराणं चउत्थं वासिकं आउदि चंदे केणं णक्णत्तेणं जोएति ?, ता रेवतीहि, रेवतीणं पणवीसं मुहुसायासटिभागा मुहत्तस्स चावहि भागं च सत्तद्विधा छत्ता बत्तीस चुणिया भागा सेसा, तं समयं च णं सूरे केण णक्खत्तेणं जोएति !, ता पूसेणं पूसस्स संचेव, ता एएसिणं पंचण्हं संवच्छराणं पंचमं चासिफि आउट्टि
चंदे केणं पक्वत्तेणं जोएति !, ता पुबाहि फग्गुणीहिं पुवाफग्गुणीणं बारस मुहसा सत्तालीसं च बावहिसभागा मुहत्तस्स यावट्ठिभागं च सत्तद्विधा छेत्ता तेरस चुण्णिया भागा सेसा, तं समयं च णं सूरे केणंणक्ख
तेणं जोएति ?, ता पूसेणं, पूसस्स तं चेव (सूत्रं ७६) का तत्र-युगे खस्विमा:-वक्ष्यमाणस्वरूपाः पाश वापिक्यः-वर्षाकालभाविन्यः पञ्च हेमन्त्यः-शीतकालभाविन्यः सर्वसङ्लया। दश आवृत्तयः सूर्यस्य प्रज्ञप्ताः,इयमत्र भायना-आवृत्तयो नाम भूयो भूयो दक्षिणोत्तरगमनरूपास्ताश्च द्विविधाः, तद्यथा-एका सूर्यस्यावृत्तयोऽपराश्चन्द्रमसः, तत्र युगे सूर्यस्यावृत्तयो दश भवन्ति, चतुस्त्रिंशं च शतमावृत्तीनां चन्द्रमसः, उक्त च-"सूर-19
अनुक्रम [१०८]
~446~