SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति" - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१२], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७५] + गाथा(१) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुत्रांक [७५] - 2 8 -0 गाथा शिवरात्रः,तस्यैव वर्षाकालस्य सम्बन्धिनि सप्तमे पर्वणि सति द्वितीयोऽवमरात्रस्तदनन्तरं शीतकालस्य तृतीये पर्वणि मूलापेक्षया एकादशे तृतीयोऽवमरात्रः तस्यैव शीतकालस्य सप्तमे पर्वणि मूलापेक्षया पञ्चदशे चतुर्धः तदनन्तरं ग्रीष्मकालस्य तृतीये पर्वणि | मूलापेक्षया एकोनविंशतितमे पञ्चमस्तस्यैव ग्रीष्मकालस्य सप्तमे पर्वणि मूलापेक्षया त्रयोविंशतितमे पष्ठः, तथा चोक्तम्"तइयम्मि ओमरतं कायर्ष सत्तमंमि पर्वमि । वासहिमगिम्हकाले चाउम्मासे विधीयते ॥ १॥" इह आषाढाद्या ऋतवो लोके प्रसिद्धिमैया, ततो लौकिकन्यवहारमपेक्ष्यापाढादारभ्य प्रतिदिवसमेकैकद्वापष्टिभागहान्या वर्षाकालादिगतेषु तृतीयादिषु पर्वसु यथोक्ता अवमरात्राः प्रतिपाद्यन्ते, परमार्थतः पुनः श्रावणबहुलपक्षप्रतिपल्लक्षणात् युगादित आरभ्य चतुचतुःपातिक्रमे वेदितव्याः, अथ युगादितः कतिपर्वातिकमे कस्यां तिथाववमरात्रीभूतायां तया सह का तिथिः परिसमाप्तिं यास्यतीति चिन्तायामिमाः पर्वाचायोपदर्शिताः प्रश्ननिर्वचनरूपा गाथा:-"पाडिवयओमरते कइया विदया समप्पिहीइ तिही। विइयाए वा तइया तइयाए वा चउत्थी उ॥१॥ सेसासु चेव काहिइ तिहीसु बबहारगणियदिवासु ।। सुहुमेण परिलतिही संजायइ कमि पर्वमि ॥२॥ रूवाहिगा ऊऊया बिगुणा पवा हवंति कायबा । एमेव हवइ जुम्मे एक-11 तीसा जुया पबा ॥ ३॥” एतासां व्याख्या-इह प्रतिपद आरभ्य यावत्पञ्चदशी एतावत्यस्तिथयस्तासां च मध्ये प्रति|पद्यवमरात्रीभूतायां सत्यां कस्मिन् पर्वणि-पक्षे द्वितीया तिथिः समाप्स्यति-प्रतिपदा सह एकस्मिन्नहोरात्रे समाप्तिमुप-18 | यास्यतीति !, द्वितीयायां वा तिथाववमरात्रीभूतायां कस्मिन् पर्वणि तृतीया समाप्तिमेष्यति, तृतीयायां वा तिथाववम-11 रात्रीसम्पन्नायां कस्मिन् पर्वणि चतुर्थी निधनमुपयास्यति !, एवं शेषास्वपि तिथिषु व्यवहारगणितदृष्टासु-लोकप्रसिद्ध-11 - दीप अनुक्रम [१०६ -- - [اه ؟ - - ~442~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy